SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] शेषजातिः ४५ पद पड्गुणाश्चत्वारो जाता चतुर्विंशतिः, चतुर्विंशतिगुणाः पश्च जातं विंशत्यधि (क) शतमिदम् । छिद्घातः कार्यः । ततश्छिद्घातेन - विंशत्यधि (क) शतेन, यथा (१०) भक्ते लवोनहारघातराशौ चतुर्विंशतौ भाज्याभावाच्चतुर्विंशत्या द्वयोरपवर्ते चतुर्विंशतिस्थाने एक:, तथा विंशत्यधि (क) शतस्थाने पञ्च यथा ५ । अनेन प्रकटराशेः षष्टिरेकच्छेदो भाज्य इति "कृत्वा परीवर्तनमंशाहार (यो ) " - ५ रित्यादिना उपरि पञ्च अधश्चैकः, यथा ( १ ) । ततो भागानां वधे, यथा {११} | षष्टिः पञ्चगुणा जाता त्रिशती एकच्छेदा, यथा ( : ) । एकगुणच्छेदोsयेक एव । तथा एकभक्ता त्रिशती तथैव स्थिता, यथा ( 30 ) । एते यूथ हस्तिनः ॥ " एषां घटना । तथाहि - त्रिशतानामर्थं सार्धशतं क्रीडति, यथा १५० / १० शेषसार्धशतस्य त्र्यंशः पञ्चाशत् यथा ५० गिरौ प्रविष्टः । शेषस्य एकशतस्य चतुर्भागः पञ्चविंशतिः कण्डूमपनोदयति । ततः शेषपञ्चसप्ततेः पञ्चमांशः पञ्चदश जलं पिबति षष्टिश्च दृष्टिदृष्टा, यथा । एतेषां योजने जाता त्रिशती गजप्रमाणम्, यथा ३०० । अथ द्वितीयोदाहरणमाह अर्ध शेषत्रिलवयुगलं शेषपादास्त्रयश्च शेषेष्वंशा जलनिधिसमाः कापि चोड्डीय याताः । दृष्टं हंसत्रितयमपरं सङ्गतिं कल्पयन्तं तस्मिन् यूथे कथय सुमते ! ते कियन्तो मरालाः ॥' न्यासेनैव व्याख्या, यथा {) । क्रमेण लवैरेकद्वित्रिचतुष्कैरूनो २० हारराशिः । प्रथमवेलालिखितद्वित्रिचतुःपञ्चच्छेदा राशिरेक एव सर्वत्र । अंशा भास्ततो लवोनहारराशेरेकस्य घातो-मिथो गुणनं जात एक एव । अस्य भागमधोलिखितच्छिदां यातः, यथा - द्विगुणास्त्रयो जाताः षट् । एवं पूर्ववत् निर्वाहे विंशत्यधि (क) शतमयं छिद्घातस्तेन भक्तो लवोनहारराशिर्भाज्यः । प्रकटाख्यराशिर्यथा " कृत्वा परीवर्तन" मित्यादिना विंशत्यधि (क) शतमुपरि कार्यम्, २५ अधश्चैकः प्रकटराशिरेकच्छेदास्त्रयः, यथा ( १ | } | भागवधे विंशत्यधि(क) शतगुणास्त्रयो जाता पष्टयधि ( क ) त्रिशती । एकगुणच्छेदव एक एव । एकभक्ता च त्रिशती षष्टिश्च तथैव, यथा ( ३६० } ॥ १२ 3 १ मन्दाक्रान्ता । Jain Education International १५ For Private & Personal Use Only www.jainelibrary.org
SR No.003174
Book TitleGanittilakam Savrtuttikam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages214
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy