SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८० ] गुणाऽभिनन्दादभिनन्दनो भवान् श्री अभिनन्दननाथ जिन स्तुति समाधि-तन्त्रस्तदुपोपपत्तये [ वृहद् आध्यात्मिक पाठ संग्रह दया-वधूं क्षान्ति - सखीमशिश्रियत् । द्वयेन नैर्ग्रन्थ्य-गुणेन चाऽयुजत् ॥ १६ ॥ अचेतने तत्कृत-बन्धजेऽपि च ममेदमित्याभिनिवेशिक ग्रहात् । प्रभंगुरे स्थावर - निश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥ क्षुदादि-दुःख- प्रतिकारतः स्थिति र्न चेन्द्रियार्थ-प्रभवाऽल्प-सौख्यतः । ततो गुणो नास्ति च देह- देहिनो रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८ ॥ Jain Education International जनोऽतिलोप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राऽप्यनुबन्धदोषवित् कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९ ॥ स चानुबन्धोऽस्य जनस्य तापकृत् तृषोऽभिवृद्धि: सुखतो न च स्थितिः । इति प्रभो ! लोक-हितं यतो मतं ततो भवानेव गतिः सतां मतः ॥ २०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy