SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७२ ] [ वृहद् आध्यात्मिक पाठ संग्रह देव स्तोतुं त्रिदिव-गणिका - मण्डली-गीत-कीर्तिं तोतूर्ति त्वां सकल- विषय - ज्ञान- मूर्तिं जनो यः । तस्य क्षेमं न पदमटतो जातु जोहूर्ति पन्थाः तत्त्वग्रन्थ-स्मरण-विषये नैष मोमूर्ति मर्त्यः ॥२३॥ चित्ते कुर्वन्निरवधि- सुख - ज्ञान- दृग्वीर्य- रूपं देव त्वां यः समय-नियमादादरेण स्तवीति । श्रेयोमार्ग स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम् ॥२४॥ (शार्दूलविक्रीड़ित ) भक्ति-प्रह्न- महेन्द्र - पूजित-पद ! त्वत्कीर्तने न क्षमाः सूक्ष्म-ज्ञान-दृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिः स्तवन- छलेन तु परस्त्वय्यादरस्तन्यते स्वात्माधीन-सुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy