SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७० ] [ वृहद् आध्यात्मिक पाठ संग्रह मिथ्यावादं मलमपनुदन्सप्तभङ्गी-तरङ्गः, वागम्भोधि वनमखिलं देव पर्येति यस्ते। तस्यावृत्तिं सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥१८॥ आहार्येभ्यः स्पृहयति परं यः स्वभावादहृद्यः शस्त्र-ग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां तत्किं भूषा-वसन-कुसुमैः किं च शस्त्रैरुदस्त्रैः ॥१९॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते तस्यैवेयं भव-लय-करी श्लाघ्यतामातनोति। त्वं निस्तारी जनन-जलधेः सिद्धि-कान्ता-पतिस्त्वं त्वं लोकानां प्रभुरिति तव श्लाघ्यते स्तोत्रमित्थम्॥२०॥ वृत्तिर्वाचामपर-सदृशी न त्वमन्येन तुल्य: स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते। मैवं भूवंस्तदपि भगवन्भक्ति-पीयूष-पुष्टाः ते भव्यानामभिमत-फलाः पारिजाता भवन्ति ॥२१॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयेवानपेक्षम् ।. आज्ञावश्यं तदपि भुवनं सन्निधिर्वैरहारी क्वैवंभूतं भुवन-तिलक प्राभवं त्वत्परेषु ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy