SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६२ ] [वृहद् आध्यात्मिक पाठ संग्रह इत्थं समाहित-धियो विधिवजिनेन्द्र सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्ग-भागाः । त्वद्बिम्ब-निर्मल-मुखाम्बुज-बद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥४३॥ (आर्या छन्द) जन-नयन-'कुमुदचन्द्र'-प्रभास्वराः स्वर्ग-सम्पदो भुक्त्वा। ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते ॥४४॥ एकीभाव स्तोत्र (मन्दाक्रान्ता) एकीभावं गत इव मया यः स्वयं कर्म-बन्धो, घोरं दुःखं भव-भव-गतो दुर्निवारः करोति। तस्याऽप्यस्य त्वयि जिन-स्वे भक्तिरुन्मुक्तये चेद्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥१॥ ज्योतीरूपं दुरति-निवह-ध्वान्त-विध्वंस-हेतुं त्वामेवाहुर्जिनवर चिरं तत्त्व-विद्याभियुक्ताः । चेतोवासे भवसि च मम स्फार-मुद्भासमानस्तस्मिन्नहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy