SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६० ] [ वृहद् आध्यात्मिक पाठ संग्रह आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या। जातोऽस्मि तेन जन-बान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भाव-शून्याः ॥३८॥ त्वं नाथ! दुःखि-जन-वत्सल ! हे शरण्य ! कारुण्य-पुण्य-वसते! वशिनां वरेण्य! भक्त्या नते मयि महेश! दयां विहाय दुःखाङ्करोद्दलन-तत्परतां विधेहि ॥३९॥ निःसख्य-सार-शरणं शरणं शरण्य मासाद्य सादित-रिपु-प्रथितावदानम्। त्वत्पाद-पङ्कजमपि प्रणिधान-बन्ध्यो वन्ध्योऽस्मि तद्भुवन-पावन हा हतोऽस्मि॥४०॥ देवेन्द्र-वन्द्य विदिताखिल-वस्तुसार संसार-तारक विभो भुवनाधिनाथ। त्रायस्व देव करुणा-हृद मां पुनीहि सीदन्तमद्य भयद-व्यसनाम्बुराशेः ॥४१॥ यद्यस्ति नाथ ! भवदध्रि-सरोरुहाणां भक्तेः फलं किमपि सन्तत-सञ्चितायाः। तन्मे त्वदेक-शरणस्य शरण्य! भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy