SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५८ ] [वृहद् आध्यात्मिक पाठ संग्रह ध्वस्तोर्ध्व-केश-विकृताकृति-मर्त्य-मुण्ड प्रालम्बभृद्भयदवक्त्र-विनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः ॥३३॥ धन्यास्त एव भुवनाधिप ये त्रिसन्ध्य माराधयन्ति विधिवद्विधुतान्य-कृत्याः । भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः पाद-द्वयं तव विभो भुविजन्मभाजः ॥३४॥ अस्मिन्नपार-भव-वारिनिधौ मुनीश मन्ये न मे श्रवण-गोचरतां गतोऽसि। आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे किं वा विपद्विषधरी सविधं समेति ॥३५॥ जन्मान्तरेऽपि तव पाद-युगं न देव मन्ये मया महितमीहित-दान-दक्षम्। तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥३६॥ नूनं न मोह-तिमिरावृत-लोचनेन पूर्वं सकृदपि प्रविलोकितोऽसि। मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्ध-गतयःकथमन्यथैते ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy