SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५६ ] दिव्य-स्रजो जिन नमत्रिदशाधिपाना मुत्सृज्य रत्न- रचितानपि मौलि-बन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्सङ्गमे सुमनसो न रमन्त एव ॥२८ ॥ त्वं नाथ जन्म-जलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान् । युक्तं हि पार्थिव-निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाक-शून्यः ॥२९ ॥ विश्वेश्वरोऽपि जन- पालक दुर्गतस्त्वं अज्ञानवत्यपि सदैव कथञ्चिदेव किं वाक्षर - प्रकृतिरप्यलिपिस्त्वमीश । प्राग्भार-सम्भृत-नभांसि रजांसि रोषाद् ज्ञानं त्वयि स्फुरति विश्व-विकास- हेतु ॥३०॥ [ वृहद् आध्यात्मिक पाठ संग्रह छायाऽपि तैस्तव न नाथ हता हताशो Jain Education International उत्थापितानि कमठेन शठेन यानि । यद्गर्जदूर्जित- घनौघमदभ्र- भीम ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१ ॥ दैत्येन मुक्तमथ दुस्तरवारि दध्रे, भ्रश्यत्तडिन्मुसल- मांसल - घोर-धारम् । तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy