SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५४ ] श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न आलोकयन्ति रभसेन नदन्तमुच्चैः सिंहासनस्थमिह भव्य-शिखण्डिनस्त्वाम् । उद्गच्छता तव शिति-द्युति-मण्डलेन सान्निध्यतोऽपि यदि वा तव वीतराग ! चामीकराद्रि-शिरसीव नवाम्बुवाहम् ॥ २३ ॥ लुप्त-च्छद-च्छविरशोक-तरुर्बभूव । [ वृहद् आध्यात्मिक पाठ संग्रह नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ भो भोः प्रमादमवधूय भजध्वमेन मागत्य निर्वृति-पुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥२५ ॥ उद्योतितेषु भवता भुवनेषु नाथ Jain Education International मुक्ताकलाप - कलितोरुसितातपत्र तारान्वितो विधुरयं विहताधिकारः । स्वेन प्रपूरित - जगत्त्रय - पिण्डितेन व्याजात्त्रिधा धृत-तनुर्ध्रुवमभ्युपेतः ॥२६ ॥ माणिक्य- हेम-रजत-प्रविनिर्मितेन कान्ति-प्रताप - यशसामिव संचयेन | सालत्रयेण भगवन्नभितो विभासि ॥२७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy