SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५२ ] [ वृहद् आध्यात्मिक पाठ संग्रह त्वामेव वीत-तमसं परवादिनोऽपि नूनं विभो हरि-हरादि-धिया प्रपन्नाः। किं काच-कामलिभिरीश सितोऽपि शङ्खो। नो गृह्यते विविध-वर्ण-विपर्ययेण ॥१८॥ धर्मोपदेश-समये सविधानुभावा दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किंवा विबोधमुपयाति न जीव-लोकः ॥१९॥ चित्रं विभो कथमवाङ्मुख-वृन्तमेव विष्वक्पतत्यविरला सुर-पुष्प-वृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ स्थाने गभीर-हृदयोदधि-सम्भवाया: पीयूषतां तव गिरः समुदीरयन्ति। पीत्वा यतः परम-सम्मद-सङ्ग-भाजो भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥२१॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुर-चामरौघा। येऽस्मै नतिं विदधते मुनि-पुङ्गवाय ते नूनमूर्ध्व-गतयः खलु शुद्ध-भावाः ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy