SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ ] [वृहद् आध्यात्मिक पाठ संग्रह हृद्वर्तिनि त्वयि विभो शिथलीभवन्ति जन्तोःक्षणेन निबिडा अपि कर्म-बन्धाः। सद्यो भुजङ्गममया इव मध्य-भाग मभ्यागते वन-शिखण्डिनि चन्दनस्य ॥८॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रुद्रैरुपद्रव-शतैस्त्वयि वीक्षितेऽपि। गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून मन्तर्गतस्य मरुतः य किलानुभावः ॥१०॥ यस्मिन्हर-प्रभृतयोऽपि हत-प्रभावः सोऽपि त्वया रति-पतिः क्षपितः क्षणेन। विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धर-वाडवेन ॥११॥ स्वामिन्ननल्प-गरिमाणमपि प्रपन्न स्त्वां जन्तवः कथमहो हृदये दधानाः। जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy