SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४४ ] इति स्तुतिं देव विधाय दैन्या छायातरुं संश्रयतः स्वतः - स्यात् द्वरं न याचे त्वमुपेक्षकोऽसि । अथास्ति दित्सा यदि वोपरोध कश्छायया याचिंतयात्मलाभः ॥३८॥ करिष्यते देव तथा कृपां मे [ वृहद् आध्यात्मिक पाठ संग्रह स्त्वय्येव सक्तां दिश भक्ति - बुद्धिम् । Jain Education International को वात्मपोष्ये सुमुखो न सूरिः ॥३९ ॥ वितरित विहिता यथाकथञ्चि ज्जिनविनताय मनीषितानि भक्ति: । त्वयि नुति-विषय पुनर्विशेषा द्दिशति सुखानि यशो 'धनं जयं' च ॥ ४० ॥ कल्याण- मन्दिरमुदारमवद्य भेदि कल्याणमन्दिर स्तोत्र संसार-सागर- निमज्जदशेषु-जन्तु भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् । पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृत - मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय-धूमकेतो स्तस्याहमेष किल संस्तवनं करष्येि ॥२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy