SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८ ] [वृहद् आध्यात्मिक पाठ संग्रह तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य। तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ॥२३॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान् स लाभः । मोहस्य मोहस्त्वयि को विरोद्ध र्मूलस्य नाशो बलवद्विरोधः ॥२४॥ मार्गस्वयैको ददृशे विमुक्ते श्चतुर्गतीनां गहनं परेण। सर्वं मया दृष्टमिति स्मयेन त्वंमा कदाचिद्भुजमालुलोक॥२५॥ स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः। संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये॥२६॥ अजानतस्त्वां नमत: फलं यत् तज्जानतोऽन्यं न तु देवतेति। हरिन्मणि काचधिया दधान स्तं तस्य बुद्ध्या वहतो न रिक्तः ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy