SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३२ ] [वृहद् आध्यात्मिक पाठ संग्रह अगाधताब्धेः स यतः पयोधि मेरोश्च तुङ्गा प्रकृतिः स यत्र। द्यावापृथ्व्यिोः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥८॥ तवानवस्था परमार्थ-तत्त्वं त्वया न गीताः पुनरागमश्च। दृष्टं विहाय त्वमदृष्टिमैषी विरुद्ध-वृत्तोऽपि समञ्जसस्त्वम्।।९।। स्मरः सुदग्धो भवतैव तस्मिन् उद्धूलितात्मा यदि नाम शम्भुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥१०॥ स नीरजा: स्यादपरोऽघवान्वा तद्दोषकीत्यैव न ते गुणित्वम्। स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य॥११॥ कर्मस्थितिं जन्तुरनेक-भूमि नयत्यमुसा च परस्परस्य। त्वं नेतृ-भावं हि तयोर्भवाब्धौ जिनेन्द्र नौ-नाविकयोरिवाख्यः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy