SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १८ ] मन्ये वरं हरि-हरादय एव दृष्टा किं वीक्षितेन भवता भुवि येन नान्यः दृष्टेषु येषु हृदयं त्वयि तोषमेति । [ वृहद् आध्यात्मिक पाठ संग्रह कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्र - रश्मिं त्वामामनन्ति मुनयः परमं पुमांस प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ Jain Education International त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं मादित्य-वर्णममलं तमसः परस्तात् । नान्यः शिवः शिव-पदस्य मुनीन्द्र ! पन्थाः ॥२३ ॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदित-योगमनेकमेकं ज्ञान- स्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ बुद्धस्त्वमेव विबुधार्चित- बुद्धि-बोधात् त्वं शङ्करोऽसि भुवन-त्रय - शङ्करत्वात् । धातासि धीर शिव-मार्ग-विधेर्विधानाद् व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy