SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६६] [वृहद् आध्यात्मिक पाठ संग्रह (वसन्ततिलका छन्द) देव त्वदध्रिनखमण्डलदर्पणेऽस्मि नये निसर्गरुचिरे चिरदृष्टवक्त्रः । श्रीकीर्तिकान्तिधृतिसङ्गमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥१६॥ जयति सुरनरेन्द्र श्रीसुधानिर्झरिण्या: कुलधरणिधराऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल प्रसरशिखर शुम्भत्केतनः श्रीनिकेतः ॥१७॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजवातपूज्यक्रमाब्जो जयति विजितकारातिजालो जिनेन्द्रः॥१८॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु। अन्येन किं तदिह नाथ तवैव वक्त्रं त्रैलोक्य मङ्गलनिकेतनमीक्षणीयम् ॥१९॥ (शार्दू लविक्रीड़ित छन्द) त्वं धर्मोदयतापसाश्रमशु कस्त्वं काव्यबन्धक्रमक्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः। त्वं पुन्नागक थारविन्दसर सीहं सस्त्वमुत्तंसकै : कैर्भूपाल न धार्यसे गुणमणिस्रङ् मालिभिौलिभिः ॥२०॥ (मालिनी छन्द) शिवसुखमजरश्रीसङ्गमं चाभिलष्य स्वमभिनियमयन्ति क्लेशपाशेन केचित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy