SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६४ ] ( शार्दूलविक्रीडित छन्द) चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वक्त्रेन्दुमतिप्रसादसु भगै स्तेजोभिरुद्भासितम् । तेनालोकयता मयाऽनतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ॥११॥ [ वृहद् आध्यात्मिक पाठ संग्रह ( वसन्ततिलका छन्द) कन्तो: सकान्तमपि मल्लमवैति कश्चिन्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम्। धीमोकृतत्रिदशयोषिदपाङ्गपात स्तस्य त्वमेव विजयी जिनराज ! मल्लः ॥१२॥ (मालिनी छन्द) किसलयितमनल्पं त्वद्विलोकाभिलाषात्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात्मम फलितममन्दं त्वन्मुखेन्दोरिदानींनयनपथमवाप्ताद् देव ! पुण्यद्रुमेण ॥१३॥ त्रिभुवननवनपुष्पात्पुष्पकोदण्डदर्पप्रसरदवनवाम्भो मुक्तिसूक्तिप्रसूतिः । स जयति जिनराज व्रातजीमूतसङ्गःशतमखशिखिनृत्यारम्भनिर्बन्धबन्धुः ॥१४ ॥ (स्रग्धरा छन्द) भूपालस्वर्गपाल प्रमुखनरसुरश्रेणिनेत्रालिमालालीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तं सीभूतसेवाञ्जलिपुटनलिनीकुड्मलास्त्रिः परीत्यश्रीपादच्छाययापस्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥१५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy