SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६०] [वृहद् आध्यात्मिक पाठ संग्रह जिनचतुर्विंशतिका (शार्दूलविक्रीडित छन्द) श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरनिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाघ्रिद्वयम्॥१॥ (वसन्ततिलका छन्द) शान्तं वपुः श्रवणहारि वचश्चरित्रं । सर्वोपकारी तव देव ततः श्रुतज्ञाः ॥ संसारमारवमहास्थलरुन्द्रसान्द्र च्छायामहीरुहभवन्तमुपैश्रयन्ते ॥२॥ (शार्दूलविक्रीडित छन्द) स्वामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्ध कूपोदरादद्योद्घाटितदृष्टिरस्मि फलवज्जन्मास्मि चाद्य स्फुटम्। त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयीनेत्रेन्दीवर-काननेन्दुममृतस्यन्दि-प्रभाचन्द्रिकम् ॥३॥ निःशेषत्रिदशेन्द्रशेखर शिखारत्नप्रदीपावलीसान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्य- दीपावलिः । क्वेयं श्री क्व च नि:स्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश: लोकोत्तरः ॥४॥ राज्यं शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया, हेलानिर्दलितस्त्रिलोकमहिमा यन्मोहमल्लो जितः। लोकालोकमपि स्वबोधमुकुरस्यान्तः कृतं यत्त्वया, सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र सम्भाव्यते ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy