SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १४ ] [वृहद् आध्यात्मिक पाठ संग्रह दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः। पीत्त्वा पय: शशिकरद्युति दुग्धसिंधोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः । तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि नि:शेष-निर्जित-जगत्रितयोपमानम्। बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डु-पलाशकल्पम्॥१३॥ सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति। ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तानिवारयति संचरतो यथेष्टम्॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम्। कल्पान्तकालमरुता चलिताचलेन किंमन्दरादिशिखरंचलितं कदाचित्॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy