SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३८] [ वृहद् आध्यात्मिक पाठ संग्रह आत्मस्वरूप की प्राप्ति का उपाय सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये। तत्त्वे याथात्म्यसौस्थित्यमात्मनो दर्शनं मतं ॥११॥ यथावद्वस्तुनिर्णीतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थव्यवसायात्मकथञ्चित्प्रमितेः पृथक् ॥१२॥ दर्शनज्ञानपया ये घूत्तरोत्तरभाविषु । स्थिरमालम्बनं यद्वा माध्यस्थ्यं सुखदुःखयोः ॥१३॥ ज्ञाता दृष्टाऽहमेकोऽहं सुखे दु:खे न चापरः । इतीदं भावनादाढ्य, चारित्रमथवा परम्॥१४॥ तदेतन्मूलहेतोः स्यात्कारणं सहकारकम्। यद्बाह्य देशकालादि तपश्च बहिरंगकम् ॥१५॥ इतीदं सर्वमालोच्य, सौस्थ्ये दौस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं, रागद्वेषविवर्जितम् ॥१६॥ कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते। नीलीरक्तेऽम्बरे रागो, दुराधेयो हि कौंकुमः ॥१७॥ ततस्त्वं दोषनिर्मुक्त्यै निर्मोहो भव सर्वतः । उदासीनत्वमाश्रित्य तत्त्वचिंतापरो भव ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy