SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३६] [वृहद् आध्यात्मिक पाठ संग्रह नानाज्ञानस्वभावत्वादेकोऽनेकोपि नैव सः। चेतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥६॥ स वक्तव्य: स्वरूपाद्यैर्निर्वाच्यः परभावतः। तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ॥७॥ स स्याद्विधिनिषेधात्मा, स्वधर्मपरधर्मयोः । समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥८॥ इत्याद्यनेकधर्मत्वं, बंधमोक्षौ तयोः फलम्। आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥९॥ कर्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु। बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy