SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३२] [वृहद् आध्यात्मिक पाठ संग्रह लोकप्रमाणोऽयं निश्चये न हि संशयः ॥ व्यवहारे तनूमात्र: कथित: परमेश्वरै : ॥१४॥ यत्क्षणं दृश्यते शुद्धं तत्क्षणं गतविभ्रमः । स्वस्थचित्तः स्थिरीभूत्वा, निर्विकल्पसमाधिना ॥१५॥ स एव परमं ब्रह्म, स एव जिनपुङ्गवः । स एव परमं तत्त्वं, स एव परमो गुरुः ॥१६॥ स एव सर्वकल्याणं, स एव परमं तपः । स एव परमं ध्यानं, स एव परमात्मनः ॥१७॥ स एव सर्वकल्याणं, स एव सुखभाजनं। स एव शुद्धचिद्रूपं, स एव परमः शिवः ॥१८॥ स एव परमानन्दः, स एव सुखदायकः । स एव परमचैतन्यं, स एव गुणसागरः ॥१९॥ परमाह्लादसम्पन्नं, रागद्वेषविवर्जितम् । अर्हन्तं देहमध्ये तु, यो जानाति स पण्डितः ॥२०॥ आकाररहितं शुद्धं, स्वस्वरूपव्यवस्थितम्। सिद्धमष्ट गुणोपेतं, निर्विकारं निरंजनम् ॥२१॥ सत्सदृशं निजात्मानं, प्रकाशाय महीयसे। सहजानन्दचैतन्यं, यो जानाति स पण्डितः ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy