SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३० ] [ वृहद् आध्यात्मिक पाठ संग्रह निर्विकल्पं समुत्पन्नं ज्ञानमेव सुधारसं । विवेकमञ्जुलिं कृत्वा, तत्पिबंति तपस्विनः ॥५ || सदानन्दमयं जीवं यो जानाति स पण्डितः । सं सेवते निजात्मानं, परमानन्दकारणम् ॥६ ॥ नलिन्यां च यथा नीरं, भिन्नं तिष्ठति सर्वदा । अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः ॥७॥ द्रव्यकर्म मलैर्मुक्तं भावकर्मविवर्जितम् । नोकर्मरहितं विद्धि, निश्चयेन चिदात्मनः ॥८ ॥ आनन्दं ब्रह्मणो रूपं निज देहे व्यवस्थितम् । ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम् ॥९ ॥ तद्ध्यानं क्रियते भव्यैर्मनो येन विलीयते । तत्क्षणं दृश्यते शुद्धं चिच्चमत्कारलक्षणम् ॥१०॥ ये ध्यानशीला मुनयः प्रधानास्ते दुखहीना नियमाद्भवन्ति । सम्प्राप्य शीघ्रं परमात्मतत्त्वम्, व्रजन्ति मोक्षं क्षणमेकमेव ॥ ११ ॥ आनन्दरूपं परमात्मतत्त्वं, समस्तसंकल्पविकल्पमुक्तं । स्वभावलीना निवसंति नित्यं, जानाति योगी स्वयमेव तत्त्वम् ॥ १२ ॥ चिदानन्दमयं शुद्धं निराकारं निरामयं । अनन्तसुखसम्पन्नं सर्वसंगविवर्जितम् ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy