SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२६] [ वृहद् आध्यात्मिक पाठ संग्रह श्री महावीर जिन-स्तुति कीर्त्या भुवि भासि तया वीर! त्वं गुण-समुत्थया भासितया। भासोडुसभाऽसितया सोम इव व्योम्निकुन्द-शोभासितया ॥१३६ ।। तव जिन! शासन-विभवो जयति कलावपि गुणानुशासन-विभवः । दोषकशासनविभवः स्तुवन्ति प्रभा-कृशासनविभवः ॥१३७॥ अनवद्यः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्याद्वादः। इतरो न स्याद्वादो सद्वितय विरोधान्मुनीश्वराऽस्याद्वादः ॥१३८ ॥ त्वमसि सुराऽसुर-महितो ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः । लोक-त्रय-परमहितो ऽनावरणज्योतिरुज्ज्वलद्धाम-हितः ॥१३९ ॥ सभ्यानामभिरुचितं दधासि गुण-भूषणं श्रिया चारु-चितम्। मग्नं स्वस्यां रुचितं __ जयसि च मृग-लाञ्छनं स्व-कान्त्या रुचितम्॥१४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy