SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४] [वृहद् आध्यात्मिक पाठ संग्रह श्री मल्लिनाथ जिन-स्तुति यस्य महर्षेः सकल-पदार्थ प्रत्यवबोध: समजनि साक्षात्। साऽमर-मर्यं जगदपि सर्वं प्राञ्जलि भूत्वा प्रणिपतति स्म ॥१०६॥ यस्य च मूर्तिः कनकमयीव स्व-स्फुरदाभा-कृत-परिवेषा। वागपि तत्त्वं कथयितुकामा स्यात्पद-पूर्वा रमयति साधून् ॥१०७॥ यस्य पुरस्ताद्विगलित-माना न प्रतितीर्थ्या भुवि विवदन्ते। भूरपि रम्या प्रतिपदमासी जात-विकोशाम्बुज-मृदु-हासा ॥१०८॥ यस्य समन्ताजिन-शिशिरांशोः शिष्यक-साधु-ग्रह-विभवोऽभूत्। तीर्थमपि स्वं जनन-समुद्र त्रासित-सत्त्वोत्तरण-पथोऽग्रम् ॥१०९॥ यस्य च शुक्लं परमतपोऽग्नि ानमनन्तं दुरितमधाक्षीत्। तं जिन-सिंहं कृतकरणीय मल्लिमशल्यं शरणमितोऽस्मि ॥११०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy