SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११० ] [ वृहद् आध्यात्मिक पाठ संग्रह भूषा - वेषाऽऽयुध - त्यागि विद्या- दम - दया- परम् । रूपमेव तवाऽऽचष्टे धीर! दोष-विनिग्रहम् ॥९४॥ समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा । तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥९५॥ सर्वज्ञ- ज्योतिषोद्भूतस्तावको महिमोदयः । कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ ! सचेतनम् ॥९६ ॥ तव वागमृतं श्रीमत्सर्व-भाषा-स्वभावकम् । प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७ ॥ अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥९८ ॥ ये पर- स्खलितोन्निद्राः स्व - दोषेभ-निमीलनाः । तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत- श्रियः ॥ ९९ ॥ ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः । त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥१००॥ सदेक- नित्य-वक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१ ॥ सर्वथा - नियम- त्यागी यथादृष्ट मपेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy