SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०८] [वृहद् आध्यात्मिक पाठ संग्रह श्री अरनाथ जिन-स्तुति गुण-स्तोकं सदुल्लङ्घ्य तद्बहुत्व-कथा स्तुतिः। आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥८६॥ तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम्। पुनाति पुण्य-कीर्तेर्नस्ततो ब्रूयाम किञ्चन ।।८७ ॥ लक्ष्मी-विभव-सर्वस्वं मुमुक्षोश्चक्र-लाञ्छनम्। साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥८८ ॥ तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । द्वयक्षः शक्रः सहस्राक्षो बभूव बहु-विस्मयः ॥८९॥ मोहरूपो रिपुः पापः कषाय-भट-साधनः । दृष्टि-संविदुपेक्षाऽस्त्रस्त्वया धीर! पराजितः ॥१०॥ कन्दर्पस्योद्धर दर्पस्त्रैलोक्य-विजयार्जितः। हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥११॥ आयत्यां च तदात्वे च दुःख-योनिर्दुरुत्तरा। तृष्णा-नदी त्वयोत्तीर्ण विद्या-नावा विविक्तया॥१२॥ अन्तक: क्रन्दको नृणां जन्म-ज्वर-सखःसदा। त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम-कारतः ॥९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy