SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १००] [वृहद् आध्यात्मिक पाठ संग्रह अनन्तनाथ जिन-स्तुति अनन्त-दोषाऽऽशय-विग्रहो ग्रहो विषङ्गवान्मोह-मयश्चिरं हृदि। यतो जितस्तत्त्वरुचौ प्रसीदता त्वया ततोऽभूर्भगवाननन्तजित्॥६६॥ कषाय-नाम्नां द्विषतां प्रमाथिना मशेषयन्नाम भवानशेषवित्। विशोषणं मन्मथ-दुर्मदाऽऽमयं समाधि-भैषज्य-गुणैर्व्यलीनयत ॥६७ ॥ परिश्रमाऽम्बुर्भय-वीचि-मालिनी त्वया स्वतृष्णा-सरिदाऽऽर्य! शोषिता। असङ्ग-धर्मार्क-गभस्ति-तेजसा परं ततो निर्वृति-धाम तावकम् ।।६८ ॥ सुहृत्त्वयि श्री-सुभगत्वमश्नुते द्विषंस्त्वयि प्रत्ययवत् प्रलीयते। भवानुदासीनतमस्तयोरपि प्रभो ! परं चित्रमिदं तवेहितम् ॥६९ ॥ त्वमीदृशस्तादृश इत्ययं मम प्रलाप-लेशोऽल्प-मतेर्महामुने! अशेष-माहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy