SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९८ ] [वृहद् आध्यात्मिक पाठ संग्रह श्री विमलनाथ जिन-स्तुति य एव नित्य-क्षणिकादयो नया मिथोऽनपेक्षाः स्व-पर-प्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षा स्व-परोपकारिणः ॥६१ ॥ यथैकश: कारकमर्थ-सिद्धये समीक्ष्य शेषं स्व-सहाय-कारकम् । तथैव सामान्य-विशेष-मातृका नयास्तवेष्टा गुण-मुख्य-कल्पतः ॥६२ ।। परस्परेक्षाऽन्वय-भेद-लिङ्गतः __ प्रसिद्ध-सामान्य-विशेषयोस्तव। समग्रताऽस्ति स्व-पराऽवभासकं यथा प्रमाणं भुवि बुद्धि-लक्षणम् ॥६३ ॥ विशेष्य-वाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च यत्। तयोश्च सामान्यमतिप्रसज्यते विवक्षितात्स्यादितितेऽन्यवर्जनम्॥६४॥ नयास्तव स्यात्पद-सत्य-लाञ्छिता रसोपविद्धा इव लोह-धातवः । भवन्त्यभिप्रेत-गुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy