SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९४ ] [ वृहद् आध्यात्मिक पाठ संग्रह श्री श्रेयांसनाथ जिन-स्तुति श्रेयान् जिनः श्रेयसि वर्मनीमा: श्रेयः प्रजाः शासदजेयवाक्यः। भवांश्चकाशे भुवनत्रयेऽस्मि नेको यथा वीत-घनो विवस्वान्॥५१॥ विधिर्विषक्त-प्रतिषेधरूप: प्रमाणमत्राऽन्यतरत्प्रधानम्। गुणो परो मुख्य-नियामहेतु नयः दृष्टान्तसमर्थनस्ते ॥५२॥ विवक्षितो मुख्य इतीष्यतेऽन्यो __ गुणोऽविवक्षो न निरात्मकस्ते। तथाऽरिमित्राऽनुभयादिशक्ति द्वयाऽवधेः कार्यकरं हि वस्तु ॥५३॥ दृष्टान्त-सिद्धावुभयोर्विवादे ___ साध्यं प्रसिद्ध्येन्न तु तादृगस्ति। यत्सर्वथैकान्त-नियामि दृष्टं त्वदीय-दृष्टिर्विभवत्यशेषे ।।५४॥ एकान्त-दृष्टि-प्रतिषेध-सिद्धि न्यायेषुभिर्मोहरिपुं निरस्य। असि स्म कैवल्य-विभूति-सम्राट ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003172
Book TitleBruhad Adhyatmik Path Sangraha
Original Sutra AuthorN/A
AuthorAbhaykumar Devlali
PublisherKundkundswami Swadhyaya Mandir Trust Bhind
Publication Year2008
Total Pages418
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy