________________
प्रकाशिका टीका-सप्तमवक्षस्कार: सू. ७ तापक्षेत्र संस्थितिनिरूपणम्
स्वभावे सर्वमण्डलेय्वपि नियतपरिमाणे भवतः, एका बाहा भरतस्थसूर्यकृता दक्षिणपार्श्वे, द्वितीया बाहा ऐरावतस्यसूर्यकृता उत्तरपार्थे, एवं प्रकारेण मेरोरुभयपार्श्वे द्वे बाहे भवत इति, 'पणयाली सं२ जोयणसहस्साई आयामेणं' पञ्चचत्वारिंशतं पञ्चचत्वारिंशतं योजनसहस्राणि आयामेन दैर्येण, ते उभे अपि बाहे यथोपरिपरिमाणविशेषे आयामेन भवतः, मध्यवर्त्तिनो मेरुपर्वतादारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजन सहस्त्र वर्व्यवहिते जम्बूद्वीपपर्यन्ते व्यवस्थितत्वात् एवमेव दक्षिणोचरवत् पूर्वपश्चिम भागयोरपि, यदा तत्र सूर्यौ तदाsयमायानो भवतीति ज्ञातव्यः, एतत्सूत्रं जम्बूद्वीप तायाममपेक्ष्य बोध्यम्, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणिशतानि त्रयस्त्रिंशदधिकानि योजनस्यैकविभाग इति एतचैकत्र संमिलित मष्टासप्ततिः सहस्राणि योजनानां त्रीणि शतानीत्यादिकं स्वयमेव सूत्रकारोऽग्रे - दर्शयिष्यतीति, अत्र विशेषतो नोपदश्यते तत्रैव दर्शयिष्यामीति ॥
भाव से विहीन कही गई हैं इनमें एक बाहा भरतक्षेत्रस्थ सूर्य के द्वारा की गई दक्षिण पार्श्व में है और दूसरी बाहा एरवतक्षेत्रस्थ सूर्य के द्वारा की गइ उतर पार्श्व में है । इस तरह मेरु के दो पावों में दो बाहा है । 'पणयालीसं जोयणसहस्सा आयामेणं' इन दोनों बाहाओं का आयाम ४५-४५ हजार योजन का है ये दोनों बाहा मध्यवर्ती सुमेरु पर्वत से लगाकर दोनों दक्षिण उत्तर के भाग में ४५ हजार ४५ हजार योजन से ये व्यवहित हैं क्योंकि ये जम्बूद्वीप पर्यन्त व्यवस्थित है। दक्षिण उत्तर की तरह पूर्व पश्चिम भाग में भी वाहा है जब वहां दो सूर्य होते हैं तब यह आयाम होता है । यह सूत्र जम्बूद्वीप -गत आयाम की अपेक्षा से कहा गया है ऐसा जानना चाहिये लवण समुद्र में तो इनका यह आयाम ३३ हजार तीन सौ ३३ योजन से अधिक है यह एकत्र से मिलित किया गया इनका परिमाण ७८ हजार तीन सौ आदि रूप हो जाता है इस बातको सूत्रकार स्वयं ही आगे कहनेवाले हैं अतः वही पर यह प्रकट किया जायेगा ।
આમાં એક બાહા ભરતક્ષેત્રસ્થ સૂર્ય વડે કરવામાં આવેલી દક્ષિણપાર્શ્વમાં છે અને બીજી મહા આરત્રત ક્ષેત્રસ્થ સૂ વડે કરવામાં આવેલી ઉત્તરપાર્શ્વમાં છે. આ પ્રમાણે મેરુમાં એ मा. 'पणयालीस जोयणसहस्साई आयामेणं' से जन्ने महान आयाम ४५-४५ હજાર યેાજન જેટલે છે. એ બન્ને માહાએ મધ્યવતી સુમેરુપર્યંતથી માંડીને દક્ષિણ ઉત્તરના ભાગમાં ૪૫ હજાર-૪૫ હજાર ચેાજનથી એ વ્યવહિત છે. કેમકે એએ મને જંબુદ્વીપ સુધી વ્યવસ્થિત છે. દક્ષિણ ઉત્તરની જેમ પૂર્વ પશ્ચિમ ભાગમાં પણ માહા છે. જ્યારે ત્યાં એ સૂર્યો છે, ત્યારે આ આયામ હૈાય છે. આ સૂત્ર જ બુદ્વીપ ગત આયામની અપેક્ષાએ કહેવામાં આવેલ છે. આમ જાણવું જોઇએ. લવણુસમુદ્રમાં તે એમના આ આયામ ૩૩ હજાર ત્ર°સે ૩૩ૐ ચેાજન કરતાં વધારે છે, આ બધાને એકડા કરીને મેળવ
ज० १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org