________________
जम्बूद्वीपप्रतिरने वदिविपुला, तत्रान्त मरुदेिशि वृत्ता अर्द्धवलयाकारा सर्वतो वृत्तमेरुगतान् त्रीन् द्वौवा दशभागान् अभिव्याप्त स्थितत्वात् बहिर्लवण समुद्रदिशि विपुला उत्कर्षभावेन विस्तारमुपगता प्राप्ता, एतदेव संस्थानकथनेन स्पष्टयति 'अंतो अंकमुहसंठिया' अन्तरमुखसंस्थिता, तत्र अन्त मरुदिशि अङ्कः पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखम् -अग्रभागोऽर्द्धवलयाकार स्तदेव संस्थितं संस्थानं यस्याः सा अन्तरङ्कमुखसंस्थिता तथा-'बाहिं सगडद्धीमुहसंठिया' बाहिं शम्टोद्धीमुखसंस्थिता, तत्र पहिलेवणसमुद्रदिशि शकटोद्धिः शकटस्य उद्धि:धुरीति प्रसिद्धा तस्या मुखं यतः प्रभृति निःश्रेणिकाया: फलकानि वद्धचन्ते तच्चातिविस्तृतं भवति तत्संस्थाना अन्तर्बहिभागौ आश्रित्य यथाक्रमं संकुचिता विस्तृता चेतिभावः। ___ अथास्या स्तापक्षेत्र संस्थिते रायामादिकमाह-'उभयो' इत्यादि, 'उभभो पासेणं' उभयपार्श्वन 'तीसे दो बाहाओ अवटियाओ हवंति' तस्याः तापक्षेत्रसंस्थिते द्वे बाहे अवस्थिते भवतः, तत्रोभयपाधै मन्दरपर्वतस्य उभयोः पार्श्वयोः तस्या स्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विरुपतो व्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे गहे द्वे द्वे पायें अवस्थिते अवृद्धिहानि में यह विस्तारवाली बन गई है। मेरु की दिशा में यह अवलय के आकार की इसलिये कही गई है कि मेरु सर्व ओर से गोल है उसके तीन, दो अथवा दश भागों को व्याप्त करके यह स्थित है इसलिये यह जैसा पद्मासन से उपविष्ट हुए मनुष्य का उत्सङ्ग, रूप आसनषन्ध का मुख अग्र भाग अर्द्धवलयाकार हो जाता है उसी तरह का इसका संस्थान कहा गया है और वाहिर में इसका संस्थान गाडी के धुरा के मुख जैसा होता कहा गया है क्यों कि धुरा का मुख विस्तृत होता है
अब सूत्रकार तापक्षेत्र की संस्थिति के आयाम आदि का कथन करते हैं-'उभयो पासेणं तीसे दो पाहाओ अवट्टियाओ हवंति' उभय पार्श्व की अपेक्षा मन्दर पर्वत की दायें बाये भाग की तरफ की उस तापक्षेत्र संस्थिति की दो दो बाहा सूर्य के दो होने के कारण अवस्थित कही गई है वृद्धि हानि स्वઆ વિસ્તારયુક્ત થઈ ગઈ છે. મેરુની દિશામાં આ અધવલયના આકારની એટલા માટે કહેવામાં આવી છે કે મેરુ બધી દિશાઓમાં ગળાકારવાળે છે. તેના ત્રણ, બે અથવા દશ ભાગેને વ્યાપ્ત કરીને આ સ્થિત છે. એથી આ જે પ્રમાણે પદ્માસનમાં આસન માણસને ઉત્સગરૂપ આસન બંધને મુખગ્રભાગ અર્ધવલયાકાર થઈ જાય છે, તે પ્રમાણે જ આનું સંસ્થાન કહેવામાં આવેલ છે અને બહારમાં આનું સંસ્થાન ગાડીના ધુરાનું સુખ જે પ્રમાણે છે તે પ્રમાણે કહેવામાં આવેલું છે. કેમકે ધુરામુખ વિસ્તૃત હોય છે.
वे सूत्रधार तापक्षेत्री सस्थितिना मायाम मेरेना माटे ४थन ४३ छ. 'उभयो पासेणं तीसे दो बाहाओ अवट्ठियाओ हवंति' उभयपावनी अपेक्षाये म२५तनी भए। सन ડાબા ભાગ તરફની તે તાપક્ષેત્રની સ્થિતિની બે-બે બાહાઓ (સૂર્યો છે માટે) અવસ્થિત કહેવામાં આવી છે. અર્થાત્ વૃદ્ધિ-હાનિ સ્વભાવથી વિહીન કહેવામાં આવી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org