________________
८६
अम्बूद्वीपप्रज्ञप्तिसूत्रे त्रयस्त्रिंशद् योजनशतानि योजनस्य त्रिभागं चायामेन प्रज्ञतम् मेरोमध्यकारे यावच्च लवणस्य रुंदषड्भागः 'तापायाम एषः शकटो/संस्थितो नियमात् १' तदा खलु भदन्त ! किं संस्थिता अन्धकारसंस्थितिः प्रज्ञप्ता ? गौतम ! ऊर्व मुखकलंबुकपुष्पसंस्थानसंस्थिता अन्धकारसंस्थितिः प्रज्ञप्ताः, अन्तः संकुचिता बहिर्विस्तृता तदेव यावत्, तस्याः खलु सर्वाभ्यन्तरिका बाहा, मन्दरपर्वतान्तेन षड्योजनसहस्राणि त्रीणि च चतुर्विशति योजन शतानि षट् च दशभागान् योजनस्य परिक्षेपेणेति । स खलु भदन्त ! परिक्षेपविशेषः कुत भाख्यात इति वदेत् ? गौतम ! यः खलु मन्दरस्य पर्वतस्य परिक्षेपः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिच्छित्वा दशभिः भागे हियमाणे एषः खलु परिक्षेपविशेष आख्यात इति वदेत्, तस्याः खलु, सर्ववाह्या बाहा लवणसमुद्रान्तेन त्रिषष्टियोजनसहस्राणि द्वे च पश्चचत्वारिंशद् योजनशते षट् च दशभागान् योजनस्य परिक्षेपेण । स खलु भदन्त ! परिक्षेपविशेषः कुत आख्यात इति वदेत् ? गौतम ! यः खलु जम्बूद्वीपस्य परिक्षेपः, तं परिक्षेपं द्वाभ्यां गुणयित्वा यावत् तदेव तदा खलु भदन्त ! अन्धकारः कियदायामेन प्रज्ञप्तः ? गौतम! अष्ट सप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशद् योजनशतानि त्रिभागं चायामेन प्रज्ञप्तः। यदा खलु भदन्त ! सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा खलु किं संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता ? गौतम! ऊर्ध्वमुखकलंचुका पुष्प संस्थानसंस्थिता प्रज्ञप्ता, तदेव सर्व नेतव्यम्, नवरं नानात्वं यदन्धकारसंस्थितेः पूर्ववणितं प्रमाणं तत् तापक्षेत्रसंस्थिते नेतन्यम्, यत् तापक्षेत्रसंस्थितेर्वणितं प्रमाणं तदन्धकारसंस्थिते नेतव्यमिति ॥ सू० ७॥
टीका-'जया णं भंते ! सूरिए' यदा-यस्मिन् काले भदन्त ! सूर्यः 'सबभंतरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तरमण्डलघुपसंक्रम्य-संप्राप्य 'चारं चरइ' चारं गतिं चरति-करोति उत्तरायणाद् दक्षिणायनकरणसमये 'तया णं किं संठिया तावक्खित्तसंठिई पनत्ता' तदा
ताप क्षेत्र द्वार का निरूपण 'जया णं भंते ! सरिए सव्वन्भंतरं मंडल उवसंकमित्ता'-इत्यादि.
टीकार्थ-गौतमस्वामीने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'जयाणं भंते! सरिए' हे भदन्त ! जब सूर्य 'सबभतरं मंडलं उवसंकमित्ता' सर्वाभ्यन्तर मण्डलपर पहुंचकर 'चारं चरइ' अपनी गति करता है-अर्थात् उत्तरायण से दक्षिणायन होता है 'तयाणं' उस समय 'कि संठिया तावखित्तसंठिई पण्णत्ता,
તાપક્ષેત્રદ્વારનું નિરૂપણ 'जया गं भंते ! सूरिए सव्वन्भंतर मंडलं उबसंकमित्ता' इत्यादि
राय-गीतस्वाभीये मासूत्र असुन मातना प्रश्न या छ है 'जया णं भंते ! सूरिए' 3 महत ! न्यारे सूर्य 'सव्वन्भंतर मंडलं उवस कमित्ता' साक्ष्यतरम ५२ पांची 'चार घरई' गति ४२ छ. मेट है उत्तरायथी ६क्षिणायन त२३ गति रे . 'तया गं ते समये 'कि सठिया तावखित्तसंठिई पण्णत्ता' तापक्षेत्री सूर्यना थी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org