________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. ७ तापक्षेत्रसंस्थितिनिरूपणम् ज्जा, गोयमा ! जे णं मंदरस्स पचयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहि छेत्ता दसहि भागे हीरमाणे, एसणं परिवखेवविसेसे आहिए ति वएज्जा तीसेणं सवबाहिरिया बाहा लवणसमुहं तेणं तेसट्री जोयणसहस्साई दोणि य पणयाले जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविसेसे कओ अहिएति वएज्जा ? गोयमा ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव । तयाणं भंते! अंधयारे केवइयं आयामेणं पण्णत्ते ? गोयमा ! अट्टहतरि जोयणसहस्साइं तिणि य तेत्तीसे जोयणसए ति. भागं च आयामेणं पण्णत्ते । जया णं भंते सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तयाणं किं संठिया तावखित्तसंठिई पण्णता ? गोयमा ! उद्धीमुहकलंबुआ पुप्फ़संठाणसंठिया पन्नत्ता, तं चेव सव्वं णेयव्वं, णवरं णाणत्तं जं अंधयारसंठिईए पुत्ववणियं पमाणं तंतावखित्तसंठिईए णेयव्वं, जं तावखित्तसंठिईए पुव्ववणियं पमाणं तं अंधयारसंठिईए णेयव्वं ति ॥ इति ॥सू० ७॥
छाया-यदा खलु भदन्त ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु कि सस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता ? गौतम ! ऊर्ध्वमुखकलम्बुका पुष्पसंस्थानसंस्थिता तापक्षेत्र संस्थितिः प्रज्ञप्ता, अन्तः संकुचिता बहिर्विस्तृता अन्तो वृत्ता बहिर्विपुला अन्तरमुखसंस्थिता बहिः शकटोवीमुखसंस्थिता उभयपाद्येन तस्या द्वे बाहे अवस्थिते भवतः, पश्चचत्वारिंशद योजनसहस्राणि आयामेन, द्वे च खलु तस्या बाहे अवस्थिते भवतः, तद्यथा सर्वाभ्यंतराच बाहा सर्वबाह्या च बाहा, तथा खलु सर्वाभ्यन्तरी बाहा मन्दरपर्वतान्तेन नव योजनसहस्राणि चत्वारि षडशीति योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, एषः खलु भदन्त ! परिक्षेपविशेषः कुत आख्यात इति वदेत् ? गौतम ! यः खलु मन्दरस्य परिक्षेपः, तं परिक्षेपं त्रिभिर्गुणयित्वा दशमिश्छित्वा दशभिर्भागे हियमाणे एषः परिक्षेपविशेष भाख्यात इति वदेत, तस्याः खलु सर्वबाह्या बाहा लवणसमुद्रान्तेन चतुर्नवति योजनसहस्राणि चत्वारि च दशभागान् योजनस्य परिक्षेपेण, स खलु भदन्त ! परिक्षेपविशेषः कुत आख्यात इति वदेत् ? गौतम ! यः खलु जम्बूद्वीपस्य परिक्षेपः, तं परिक्षेपं त्रिभिर्गुणयित्वा दशमिच्छित्वा दशभिर्भागे हियमाणे एषः खलु परिक्षेपविशेष आख्यात इति वदेत् । तदा खल्लु भदन्त ! तापक्षेत्रं कियदायामेन प्रज्ञप्तम् ? गौतम ! अष्टसप्तति योजनसहस्राणि त्रीणि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org