________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम्
रूप आश्रयो यस्यासौ किं महालयः कियानित्यर्थः दिवसो भवति तथा-' के महालया : राई भव' कि महालया कीदृशप्रमाणयुक्ता च रात्रिर्भवतीति प्रश्नः, भगवानाह - 'गोयमा ' इत्यादि, 'गोपमा' हे गौतम ! ' तया णं भट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसहि भागमुहुतेहिं ऊणे' तदा तस्मिन् अभ्यन्तरद्वितीयमण्डळ संक्रमणकाले अष्टादशमुहूर्ती दिवसो भवति द्वाभ्यामेकपष्टि मागमुहूर्त्ताभ्या मूनः, अर्थात् अष्टादश मुहूर्त्त प्रमाणो द्वाभ्यां मुहूर्तेष्टाभ्यां दोनो दिवसो भवति 'दुवा समुहुत्ता राई भवइ दोहिय एगसट्टिभागमुहुत्तेहिं अहियत्ति' द्वादशमुहूर्त्तप्रमाणा द्वाभ्यां मुहूत्तैकपष्टिभागाभ्यामधिका रात्रिर्भवतीति अत्रायं भावः - अष्टादशमुहूर्ते दिवसे द्वादशध्रुमुहूर्त्ताः षट् चरमुहूर्त्ताः ते च मुहूर्त्ताः मण्डद्वारा कितना क्षेत्र - व्याप्त किया जाता है-अर्थात् उस समय कितना बडादिन होता है और कितनी बडी रात्रि होती है ? इस के उत्तर में प्रभु कहते हैं - 'गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवद्द दोहिं एगसट्टिभागमुहुतेहिंऊणे' हे गौतम! तब १८ मुहूर्त्त में से १ मुहूर्त के ६१ भाग में से २ भाग कम का दिन होता है अर्थात् इन अठारहमुहूतों में से एक मुहूर्त्त के ६१ भाग करने पर उन में से दो भाग कम रहते हैं इस तरह यह दिन पूरे १८ मुहूर्त्त का नहीं होता है किन्तु एक मुहूर्त्त के ६१ भागों में से २ भाग कम का होता है ।
'दुवालसमुत्ता राई भवई दोहि य एगसद्विभागमुहुतेहिं अहियन्ति' तथा उस समय जो रात्रि होती है उसका प्रमाण १२ मुहूर्त्त का होता है जो ६१ भागों में से २ भाग दिन प्रमाण में कम हुए हैं वे यहां रात्रिमें आजाते हैं अतः रात्रिका प्रमाण १२ मुहूर्त से अधिक प्रकट किया गया है तात्पर्य ऐसा है कि अठारह मुहूर्तवाले दिवस में १२ मुहूर्त तो ध्रुव मुहूर्त्त है और ६
મ' ત્યારે તે સૂર્ય વડે કેટલા ક્ષેત્રે વ્યાપ્ત થાય છે એટલે કે તે વખતે કેટલે લાંખે हिवस होय छे भने डेंटली सांगी रात होय छे? सेना नवामां प्रभु हे छे - 'गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगनद्विमागमुहूतेहिं ऊणे' हे गौतम! त्यारे १८ મુહૂત્તમાંથી ૧ મુહૂત્તના ૬૧ ભાગામાંથી ૨ ભાગ ક્રમ દિવસ થાય છે. એટલે કે એ ૧૮ મુહૂર્તોમાંથી ૧ મુહૂતના ૬૧ ભાગેા કર્યાં પછી તેમાં ભાગા કમ રડે છે. આ પ્રમાણે આ દિવસ પૂરા ૧૮ મુહૂર્તના થતા નથી પણ એક મુહૂર્તીના ૬૧ ભાગમાંથી ૨ ભાગ ક્રમના હોય છે.
'दुवालसमुत्तार ई भइ दोहि य एगसट्टिभागमुहुत्तेहिं अहियत्ति' तेभन ते समये ने રાત હોય છે તેનું પ્રમાણુ ૧૨૬ મુહૂ જેટલું થાય છે. જે ૬૧ ભાગામાંથી ૨ ભાગ દિન પ્રમાણમાં ક્રમ થયા છે તેએ અહીં રાત્રિમાં આવી જાય છે. એથી રાત્રિનુ પ્રમાણે ૧૨ મુહૂર્ત કરતાં અધિક પ્રકટ કરવામાં આવેલ છે. તાત્પર્ય આ પ્રમાણે છે કે ૧૮ મુહૂર્ત વાળા દિવસમાં ૧૨ મુહૂત તે ધ્રુવ મુહૂત છે અને ૬ મુહૂર્તી ચર છે. એ મુહૂર્તો
ज० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org