________________
५८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
द्वितीये षण्मासे अयमानः द्वितीयं षण्मासं गच्छन् 'पढमंसि अहोरसि' प्रथमे अहोरात्रे उत्तरायणस्पेतिशेषः 'बाहिराणंतरं मंडल उवसंकमित्ता चारं चरइ' बाह्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं गतिं चरति करोति यात्र गत्यादि ज्ञानार्थं प्रश्नवन्नाह जगामिदि 'जयाणं भने सूरिए' यदा खलु यस्मिन्काले भदन्त सूर्यः 'बाहिराणंतरं मंडल उवसंकमित्ता' बाह्यानन्तरं सर्वबाह्यमंडळापेक्षया द्वितीयं मण्डलमुपक्रम्य संप्राप्य 'चारं चरई ' चारं गतिं चरति करोति 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' तदा तस्मिन् द्वितीयमण्डलसंक्रमणकाले खलु एकैकेन मुहूर्त्तेन कियत् कियत्प्रमाणकं क्षेत्रं गच्छतीति प्रश्नः, भगवानाह - 'गोयमे' त्यादि 'गोयमा' हे गौतम ! 'पंच पंनजोयणसहरसाई' पंत्र पंच योजनसहस्राणि 'तिष्णि य चउत्तरे जोयणसए' त्रीणि च चतुरुत्तराणि योजनशतानि चतुरचिकानि त्रीणि योजनशतानीत्यर्थः 'सत्तावणं च सहिभाए जोयणस्स' सप्तपञ्चाशच्च षष्ठभागान् योजनस्य ' एगमेगेणं मुहुत्तेगं गच्छइ एकैकेन मुहूर्तेन गच्छतीति ५३०४ तद्यथा का पर्यवसान है । 'से सूरिए' छम्मास सर्वबाह्य मंडल गति के अनन्तर सूर्य 'दोच्चे छम्मासे अयमाणे' दूसरे छह मास में गमन करता हुवा 'पढमंसि अहो - रत्तंसि' उत्तरयण के प्रथम अहोरात्र में 'बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' बाह्यानन्तर दुसरे मंडल में प्राप्त होकर गति करता है ।
अब गत्यादि के ज्ञान के लिए प्रश्न करते हुए कहते हैं
'जयाणं भंते ! सूरिए' हे भदन्त जिस समय सूर्य 'बाहिराणंतरं मंडलं उवसंकमित्ता' सर्व बाह्यमंडल की अपेक्षासे दूसरे मंडल को प्राप्त करके 'चारं चरइ' गति करता है 'तणं एगमेगेणं मुहुत्ते केवइयं खेत्तं गच्छ तब दूसरे मंडल के संक्रमण काल में एक एक मुहूर्त में कितने प्रमाण वाले क्षेत्र में जाता है ? इस प्रश्न के उत्तर में भगवान् कहते हैं - 'गोयमा !' हे गौतम ! 'पंच पंच जोयण सहस्साई' पांच हजार योजन 'तिनिय चउरुत्तरे जोयणसए' तीनसो चार योजन 'सत्तावण्णं च सहिभाए जोयणस्स' एक योजन का साठिया सतावनवां भाग 'एगमेगेणं मुहत्तेणं गच्छइ' एक मुहूर्त में जाता हैं ५३०४
Jain Education International
५७
६०
अन्त३ छे से सूरिए' सर्वमाद्य गतिनी पछी सूर्य' 'दोच्चे छम्मासे अयमाणे' श्रील छभास गमन करता 'पढमंसि अहोरत्तंसि' उत्तरायणुना पडेला सडेरात्रमा 'बाहिराणंतरं मंडलं उवसंकमित्ता चार चरई' माह्यानन्तर जीन मंडणमां प्राप्त थहने गति ४२. वे गन्धाहिना ज्ञान भाडे प्रश्न र छे - 'जयाणं भंते ! सूरिए' हे भगवन् ! न्यारे सूर्य 'बाहिरा गंतर मंडलं उत्रसंकमित्ता' सर्व माघ भडजनी अपेक्षा थी जील भड - जने प्राप्त उरीने 'चार' चरइ' गति ४रे छे. 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' ખીજા મંડળના સ’ક્રમણ કાળમાં એક એક મુહૂર્તમાં કેટલા પ્રમાણવાળા ક્ષેત્રમાં જાય છે ? या प्रश्नना उत्तरमा प्रभुश्री ' हे 'गोयमा ! हे गौतम! 'पंच पंच जोयणसहस्सा ई' यां
For Private & Personal Use Only
५७
www.jainelibrary.org