SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगति निरूपणम् ५७ प्राप्तता परिमाणात् पंचाशीतिर्योजनानि नव षष्ठिभागा योजनस्य एकस्य षष्टिभागस्य सम्ब न्धिनः षष्टिभागाः इत्येवं राशौ शोधिते एतत् परिमाणमुपपद्यते एतच्च पूर्व कथितं तथाप्यत्र प्रस्तुत मण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरण निरपेक्षतया करणान्तरं कृतमिति । इदं च सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूर्व्या गुणितं त्र्यशीत्यधिकशततमं भवति प्रतिमण्डलं चाहोरात्रगणनात् अहोरात्रोपि त्र्यशीत्यधिकशततमः तेनायं दक्षिणायस्य चरमो दिवस इत्यावेदयितुमाह- 'एसणं पढमे छम्मासे इत्यादि 'एस णं पढमे छम्मा से ' एषः खलु प्रथमः षण्मासः एषो दक्षिणायनसम्बन्धि व्यशीधिकशतदिवसरूपो राशि: प्रथमषण्नासः अयनरूपः कालविशेषः षट् संख्यका मासाः पिंडीभूता यत्र स पण्मास इति । 'एस णं पढमस्स छम्मासस्स पज्जवसाणे' एतत् खलु प्रथमस्य पण्मासस्य दक्षिणायनलक्षणस्य पर्यवसानम् ' से सूरिए' अथ सर्वबाह्यमंडलचारानन्तरं सूर्यः 'दोच्चे छम्मासे अयमाणे'करण होता है । इस प्रकार इस मंडल में दृष्टिपथप्रासता का यथोक्त परिमाण होता है । यद्यपि उपान्त्य मंडल के दृष्टिपथप्राप्तता परिमाण से पिचासी योजन एवं एक योजन के साठिया नव भाग एकसाठ के साठवां भाग इस प्रकार राशि को शोधित करने पर यह प्रमाण प्राप्त होजाता है यह पहले कहा गया है तो भी यहां प्रस्तुत मंडल के उत्तरायणगत मंडल की अवधिभूत होने से अन्य मंडल करण की निरपेक्षा होनेसे करणान्तर किया है। यह सर्वाभ्यन्तर मंडल से पूर्व्यानुपूर्वी से गुणित करने पर एकसो तिरासी होता है। प्रति मंडल का अहोरात्र की गणना से अहोरात्र भी एकसो तिरासी होजाता है । यह दक्षिणायन का अन्तिम दिवस है यह दिखलाने के लिए कहते हैं- 'एसणं पढमे छम्मासे' यह प्रथम छह मास अर्थात् यह दक्षिणायन संबंधि एकसो तीरासी दिवसरूप राशि पहला छ मास अयनरूप काल विशेष छमास का समूह षट्मास । 'एस णं पढमस्स छम्मासस्स पज्जवसाणे' यह पहला छ मास दक्षिणायन लक्षण પ્રાપ્તતાનુ` યથાક્ત પરિમાણુ થઈ જાય છે. યદ્યપિ ઉપાંત્ય મંડળના દૃષ્ટિપથ પ્રાપ્તતા પરિમાણુથી પચાસી ચેાજન અને એક ચેાજનના સાઠિયા નવ ભાગ એકસાઠના સાઈડમા ભાગ આ રીતે રાશીને શેષિત કરવાથી આ પ્રમાણ મળી જાય છે. આ પહેલાં કહેવાઈ ગયેલ છે તે પણ અહીંયાં પ્રસ્તુત મડળના ઉત્તરાયણ ગતમડળની અવધિભૂત હાવાથી અન્યમ'ડળકરણની નિરપેક્ષા હાવાથી કરણાન્તર કહેલ છે, આ સર્વાભ્યન્તર મડળથી પૂર્ણાંનુપૂર્વિથીગુણવાથી એકસે ત્ર્યાસી થાય છે. દરેક મંડળના અહેારાત્ર ગણવાથી અહેારાત્ર પણ એકસા ત્ર્યાશીતમ થાય છે. આ દક્ષિણાયનના છેલ્લા દિવસ છે તે બતાવવા भाटे ४ छे- 'एसणं पढमे छम्मासे' या पडेना छमास अर्थात् मा दक्षिणायन संबंधी એકસ વ્યાસી દિવસ રૂપરાશિ પહેલા છ માસ અયનરૂપ કાળવિશેષ છ માસના સમૂહ षट्मास छे. 'एसणं पढमस्स छम्मासस्स पज्जवसाणे' या पडेसा छ भास दक्षिणुयानना ज० ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy