________________
५३८
जम्बूद्वीपप्रतिरो योगादिति सर्वदा विद्यमानस्वभावक एव, 'ण कयावि ण भविस्सइ' न कदापि न भविष्यति अपितु सर्वदैव भविष्यत्येव, एवं प्रकारेण व्यतिरेकमुखेन जम्बूद्वीपस्य सार्वदिकास्तित्वं प्रतिपाद्यान्वयमुखेन सार्वदिकास्तित्वं प्रतिपादयितुमाह 'भुविच' इत्यादि, भुविंच भवइय' भविस्सइय' अभूच्च उत्पत्तेरभावेन विवक्षितकालात्पूर्वमपि अभूदेव, वर्तमानकालेऽपि भवत्येव-विद्यते एव, अनागतकालेऽपि भविष्यत्येव, विनाशाभावात्, अतएव 'धुवे' ध्रुवो जम्बूद्वीपः कूटवत् स्थिरः, अतएव ध्रुवः अतएव-"णियए' नियतः-सर्वदाऽवस्थायी म कदाचिदपि अनियतः 'सासए' शाश्वतः 'अव्वए' अव्ययः-कदाचिदपि व्ययो विनाशस्तद्रहितः अतएव 'अवहिए' अवस्थितः-एकरूपेण स्थितः, 'णिच्चे नित्यः द्रव्यरूपेण उत्पादविनाश रहित इत्यर्थः एतादृशो ध्रुवादि विशेषणयुक्तः 'जंबुद्दीवे दीवे पन्नत्ते' जम्बूद्वीपो द्वीपः सर्वद्वीपमध्यवर्ती प्रज्ञप्तः-कथित इति । उपलब्ध होता है इसी तरह से इसके पहिले भी उपलब्ध हुआ है, 'ण कयावि णत्थि' यह किसी भी काल में नहीं था-ऐसी बात भी नहीं है, अपि तु यह सर्वदा विद्यमान रहता है क्योंकि यह अनादि है अतः इसमें उत्पादादि का अयोग है इसी कारण यह सर्वदा विद्यमान स्वभाव वाला ही कहा गया है, 'ण कयाधि ण भविस्सई' आगे भी यह किसी भी समय में नहीं रहेगा ऐसी बात भी नहीं है क्यों कि सर्वदा ही यह ऐसा ही रहेगा इस प्रकार से व्यतिरेक मुख द्वारा सदा काल में इस जम्बूद्वीप का अस्तित्व प्रतिपादन करके अब सूत्रकार अन्वयमुख द्वारा सदाकाल में इसके अस्तित्व का प्रतिपादन करने के लिये 'भुवि च, भवइ य भविस्सइ य' कहते हैं कि यह जम्बूद्वीप नामका द्वीप उत्पत्ति के अभाव के कारण भूतकाल में भी अस्तित्वविशिष्ट था वर्तमान काल में भी यह अब भी है और પૂર્વકાળે પણ હયાત હતે. જેવી રીતે ઘંટાદિ પદાર્થ પિતાની ઉત્પત્તિના પહેલા, અદશ્ય હેવાના કારણે હવે નહીં એવું માનવામાં આવે છે એ આ જમ્બુદ્વીપ નથી પરંતુ જે તે આ સમયે ઉપલબ્ધ થાય છે એજ પ્રમાણે તે આ અગાઉ પણ ઉપલબ્ધ થયેલ छ, 'ण कयावि णस्थि' मा ४ ॥णे तो नहीं मे नथी परंतु तमेश विधमान રહે છે. કારણ કે તે અનાદિ છે આથિ તેના ઉત્પાદાદિને અાગ છે અને આ કારણે જ ते सहा विधमान २१माणे ५ वामां माव्यो छ, 'ण कयाविण भविश्सई' ભવિષ્યકાળે પણ તે કોઈ પણ સમયે રહેશે નહીં એવી હકીક્ત પણ નથી કારણ કે સર્વદા જ આ એ જ રહેશે. આ પ્રકારથી વ્યતિરેક મુખ દ્વારા સદાકાળમાં આ જમ્બુદ્વીપના અસ્તિત્વનું પ્રતિપાદન કરીને હવે સૂત્રકાર અન્વયે મુખ દ્વારા સદાકાળ એના मस्तित्वनु प्रतिपाइन २१॥ माटे 'भुविंच भवइ य भविस्सइ य' ४ छ । भारदीप નામને આ દ્વીપ ઉત્પત્તિના અભાવના કારણે ભૂતકાળમાં પણ અસ્તિત્વ વિશીષ્ટ હતું વર્તમાનકાળમાં પણ આ હજી પણ છે અને અનાગતકાળમાં એ રહેશે કારણ કે કઈ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org