________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३३ जम्बूदीपस्यायामादिकनिरूपणम्
५३३ विष्कम्भपरिक्षेपाः पूर्वमुक्ता स्ततश्च पुनरत्र प्रश्नविषयीकरणं न सम्यक् तथापि उद्वेधादिक्षेत्र धर्मप्रश्नकरणप्रस्तावात् विस्मरणशीकविनेयजनस्मरणरूपोपकाराय पुनरपि प्रश्नकरणं न विरुद्धयते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे गं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीपः 'एग जोयणसयसहस्सं आयामविक्खंभेण' एकं योजनशतसहस्रं लक्षयोजनमित्यर्थः भायामविष्कम्भेण-दैयविस्ताराभ्यां लक्षक योजनप्रमाणको जम्बूद्वीप इत्यर्थः 'तिणि जोयण सयसहस्साई त्रीणि योजनशतसहस्राणि विलक्षयोजनमित्यर्थः 'सोलस य सहस्साई षोडश च सहपाणि 'दोणिय सत्तावीसे जोयण. सए' द्वे च सप्तविंशति योजनशते, सप्तविंशत्यधिके योजनशतद्वयमित्यर्थः 'तिण्णिय कोसे' त्रीन् क्रोशान् 'अट्ठावीसं च धणुसयं' अष्टाविंशतिं च धनुःशतानि, 'तेरस अंगुलाई त्रयोदशागुलानि 'अद्धगुलं' अर्द्धमङ्गुलम् 'किंचि विसे साहियं परिक्खेणं पनत्ते' किञ्चिद्विशेषा. 'केवइयं सव्वग्गेणं पन्नत्ते' आयामादि सब का प्रमाण मिलकर इसका पूर्ण प्रमाण कितना होता है ? यद्यपि आयाम लंबाई, विष्कम्भ-चोडाई और परिक्षेप परिधि इन सबका प्रमाण पहिले कह दिया गया है, अतः पुनः इस सम्बन्ध में प्रश्न करना उचित नहीं है, परन्तु फिर भी उद्वेधादि क्षेत्र धर्मसंबंधी प्रश्न करण के प्रस्ताव को लेकर विस्मरणशील शिष्य के लिये इन प्रश्नों का उत्तर स्मरण कराने के निमित्त पुनः प्रश्न कर उसका उत्तर समझना यह परमोपकारी गुरुजनों की दृष्टि में उपादेय ही है इसीलिये यहां ऐसा प्रश्न गौतमस्वामीने किया है -इस के उत्तर में प्रभु कहते हैं-'गोयमा! जंबुद्दीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं' हे गौतम ! जम्बुद्धीप नाम का जो यह द्वीप है उसका आयाम और विष्कम्भ एक लाख योजन का है तथा 'तिष्णिजोयणंसयसहस्साई सोलस य सहस्साइं दोणिय सत्तावीसे जोयणसए तिण्णि य कोले अट्ठावीसं तेरस अंगुलाई अद्धंगुलं किंचि विसेसाहियं परिक्खेवेणं पन्नत्ते' इसका परिक्षेप प्रभा यु छ ? भने 'केवइयं सव्वग्गेणं पन्नत्ते' मायामा मयानु प्रभाए भजीन मनु પૂર્ણપ્રમાણુ કેટલું હોય છે? કે આયામ-લંબાઈ વિષ્કમ્મુ–પહોળાઈ અને પરિક્ષેપપરિધિ આ બધાનું પ્રમાણ અગાઉ કહી દ્દેવામાં આવ્યું છે. આથી પુનઃ આ સમ્બન્ધમાં પ્રરન કર ઉચિત નથી પરંતુ આમ છતાં પણ ઉધાદિક્ષેત્ર ધર્મસંબંધી પ્રશનકરણના પ્રસ્તાવને લઈને વિસ્મરણશીલ શિષ્યને માટે આ પ્રશ્નના જવાબ યાદ કરાવવાના નિમિત્તે પુનઃ પ્રશન કરાવીને તેને જવાબ સમજાવ એ પરમપકારી ગુરૂજનેની દષ્ટિમાં એ ઉપાદેય જ છે એટલે જ અહીં શ્રી ગૌતમસ્વામીએ આ પ્રશ્ન કર્યો છે-આના જવાબમાં प्रभुश्री ४३ छ-'गोयमा ! जंबुद्दीवेणं दीवे एगं जोयणसयसहस्सं आयामविक्खंभे' हे गौतम ! જબૂદ્વીપ નામને જે આ દ્વીપ છે તેના આયામ તથા વિષ્કન્સ એક લાખ એજનનું છે तया "तिण्णिजोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org