________________
५३२
अम्बूद्वीपतिः मानि अ‘गुलं च किश्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तः, एकं योजनसहस्रम् उद्वेधेन नवन वति योजनसहस्राणि सातिरेकाणि ऊर्ध्वमुच्चत्वेन, सातिरेकं योजनशतसहस्रं सर्वाग्रेण प्रज्ञप्तः। जम्बूद्वीपः खलु भदन्त ! द्वीपः किं शाश्वतः आशाश्वतःगौतम ! स्यात् शाश्वतः स्यादशाश्वतः, तत्केनार्थेन भदन्त ! एवमुच्यते स्यात् शाश्वतः स्यादशाश्वतः ? गौतम ! द्रव्यार्थतया शाश्वतः वर्णपर्यायः गन्धायैः रसपर्यायैः स्पर्शपर्याय रशाश्वतः तत्तेनार्थेन गौतम ! एवमुच्यते स्यात् शाश्वतः स्यादशाश्वतः। जम्बूद्वीपः खलु भदन्त ! द्वीप: कालतः कियच्चिरं भवति ? गौतम ! न कदापि नासीत्, न कदापि नास्ति, न कदापि न भविष्यति, अभूच्च भवति च, भविष्यसि च, ध्रुवो नियतः शाश्वतोऽव्ययोऽवस्थितः नित्यो जम्बूद्वीपो द्वीपः प्रज्ञप्त इति । जम्बूद्वीप: खलु भदन्त ! द्वीपः किं पृथिवी परिणामः अप्परिणामो जीवपरिणामः पुद्गलपरिणामः ? मौतम ! पृथिवी परिणामोऽपि अप्परिणामोऽपि जीवपरिणामोऽपि । जम्बूद्वीपे खलु भदन्त ! की सर्वे प्राणाः, सर्वे जीवाः, सर्वभूताः, सर्वे सरथाः, पृथिवीकायिकतया, अप्कायिकतया, तेजस्कायिकतया, वायुकायिकतया, वनस्पतिकायिकतया उत्पन्नपूर्वाः ? हन्त गौतम ! अस. कृद् अथवाऽनन्तकृत्वः ॥ सू० ३३॥
टीका-'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीप:-सर्वद्वीपमध्यवर्ती जम्बद्वीपनामको द्वीपः 'काइयं आयामविक्खंभेणं' फियदायामविष्कम्भेण-कियत्प्रमाणक देय॑विस्तराभ्यां प्रज्ञप्त इत्यग्रिम क्रिययाऽन्वयः 'केवइयं परिक्खयेणं' कियता परिक्षेपेण कियप्रमाणकेन परिधिना इत्यर्थः 'केवइयं उव्वे हेणं' कियता-कियत्प्रमाणकेन उद्वेधेनोण्डत्वेन, 'केवइयं उद्धं उच्चत्तेण' कियता-कियत्प्रमाणकेन ऊर्ध्वम्-उच्चस्त्वेन 'केवइयं सव्वग्गेणं पत्रसे' कियता-कियत्प्रमाणकेन सर्वाग्रेण-सर्वसंख्यया प्रज्ञप्तः-कथितः, यद्यपि आयाम
'जंबुद्दीवे णं भंते ! दीवे केवइयं आयामविक्खंभेणं' इत्यादि।
टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'जंबुद्दीवेणं भंते ! दीवे' हे भदन्त ! जंबूद्वीप नाम का यह द्वीप 'केवइयं आयामविक्खंभेणं' Eआयाम और विष्कम्भ की अपेक्षा कितना है-अर्थातू यह जंबूद्वीप नामका द्वीप कितना आयामवाला और कितना विष्कम्भवाला है 'केवइयं परिक्खेवेणं' तथा इसकी परिधि का प्रमाण कितना.है ? 'केवइयं उव्वेहेणं' उद्वेध का प्रमाण इसका कितना ? 'केवड्यं उद्धं उच्चत्तेणं' कितना इसकी ऊंचाई का प्रमाण है ? और
'जंबुद्दीवेणं भंते ! दीवे केवइयं आयामविक्खंभेण' या
साथ-प्रस्तुत सूत्र द्वारा श्री गौतमस्वामी प्रभु श्रीन मापूछ्युछे-'जंबुद्दीवेणं भंते ! 'दीवे मन्त! पूदी५ नमन। मादी५ 'केवइयं आयामविक्खंभेणं' मायाम तथा . વિષ્કમ્બની અપેક્ષાએ કેટલો છે–અર્થાત્ આ જમ્બુદ્વીપ નામને દ્વીપ કેટલાં આયામવાળ भने ४८ विमा छ ? 'केवइयं परिखेवणं' तथा मेनी परिधिनु प्रमाण हेतु
'केवइयं उबेहेणे' धिनु प्रभा ? 'केवइयं उद्धं उच्चत्तेणं' थे. यानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org