SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ प्रकाशिझा टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्यायमहिष्याः नामादिनिकरणम् ५०७ सहेत्यादीनां सङ्ग्रहो भवति, 'दिव्वाइ भोगभोगाइ भुंजमाणे विहरित्तए' दिव्यान्-विलक्षगान लोकातिशयि ते भोगनोगान, भोगयोग्या ये भोगाः शब्दादिका विषयास्तान् भोगभोगान् भुञ्जानो-भोगं कुर्वाणो विहर्तमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा हे गौतम ! 'णो इणढे समढे' नायमर्थः समर्थः अर्थात् हे गौतम ! यो यो कथितो भवता चन्द्रस्यान्तःपुरेण सह विहर्तमित्यादि तन्नसंभवति । तत्र हेतुं प्रदर्शयितुं प्रश्नयनाह-'से के. पटेणं' इत्यादि, 'से केणढे णं भंते ! जाव विहरित्तए' तत्केनार्थेन भदन्त ! एवमुच्यते चन्द्रों ज्योति केन्द्रो ज्योतिष्कराज श्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां समाया मन्तःपुरेण सह विहर्तुं न समर्थ इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हैं गौतम ! 'चंदस्स णं जोइसिंदस्स जोइसराजस्स' चन्द्रस्य खलु ज्योतिष्केन्द्रस्य ज्योतिष्क राजस्य 'चंदवडंसगे विमाणे' चन्द्रावतंसके विमाने 'चंदाए रायहाणी' चन्द्रायां राजधान्याम् 'सभाए सुहम्माए' सभायां सुधर्मायाम् 'माणवए चेइयखंभे माणवके चैत्यस्तम्भे 'वइरामएस गोळवट्टसमुग्गरम' वज्रमयेषु गोलवृत्तसमुद्केषु 'बहू इभो जिणसकहाओ' बहूनि अनेकानि जिनसक्थीनि 'सनिखित्तानो चिटुंति' सन्निक्षिप्तानि तिष्ठन्ति, 'ताओ णं चंदस्स अण्णेसिं य बहूणं देवाणय' देवीणय' तानि खलु जिनसक्थीनि चन्द्रस्यान्येषां च बहूनां देवानां देवीनां च 'अच्चणिज्जाओ जाव पज्जुपासणि जाओ अर्चनीयानि यावत्पर्युपासनीयानि ‘से ते कर सकता है ? उत्तर में प्रभु कहते हैं-'गोयमा! णो इणढे सम?' हे गौतम ! यह अर्थसमर्थ नहीं है अर्थात्-चन्द्र अपने अन्तः पुर के साथ सुधर्मासभा में दिव्य भोगयोग्य भोगों को नहीं भोग सकता है 'से केणटेणं भंते !' हे भदन्त ! ऐसा आप किस कारण से कहते हैं ? उत्तर में प्रभु कहते हैं 'गोयमा! चंदस्स णं जोइसिदस्स चंदवडे सए विमाणे चंदाए. सभाए सुहम्माए माणवए चेइय खंभे वइरामएसु गोलबहसमुग्गएप्सु यहूईओ जिणसकहाओ०) हे गौतम । ज्योतिष्केन्द्र ज्योतिष्कराज चन्द्र की चन्द्रराजधानी में सुधर्मासभा में माणवक नामका एक चैत्यस्तम्भ है उसके ऊपर वज्रमय गोलवृत्त समुद्गकों में जिनेन्द्र देव की हड्डियां रखी हुई 'ताओ णं चंदस्स अण्णेसिं च बहणं देवाण य देवीण य अच्चणिज्जाओ जावं ગૌતમ! આ અર્થ સમર્થ નથી અર્થાત્ ચન્દ્ર પિતાના અન્તઃપુરની સાથે સુધર્માસભામાં हियोगयोग्य मागान मागवता नथी. 'से केण ट्रेणं भंते !' 3 महन्त ! मा मा५ ४या था ४ छ ? पासमा प्रभु ४३ छ-'गोयमा ! चंदस्सणं जोइसिंदस्स चदाए. सभाए सुहुम्माए माणवए चेइयखंभे वइरामएसु गोलवट्टसमुगाएसु बहूईओ जिणसकहाओ' હે ગૌતમ! તિકેન્દ્ર તિલકરાજ ચન્દ્રની ચન્દ્રા રાજધાનીમાં સુધર્માસભામાં માણવક નામને એક ચૈત્યસ્તમ્મ છે. તેની ઉપર વજા મય ગોળવૃત્ત સમુદગકેમાં જિનેન્દ્ર દેવના 18राणे छ. 'ताओणं चंइस्स अण्णेसि च बहूणं देवाण य देवीण य अच्चणिज्जाओ जब पज्जुवासणिज्जाओ' ते misai यन्द्र भने अन्य देववीय बा। मनीय यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy