SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २८ नक्षत्रचार-गतिनिरूपणम् भदन्त ! किं संस्थितं प्रज्ञप्तम् ? गौतम ! अर्द्धकपित्थसंस्थानसंस्थितं सर्वस्फटिकमयम् अभ्युद्गतोत्सृतम् एवं सर्वाणि नेतव्यानि । चन्द्र विमानं खलु भदन्त ! कियदायामविष्कम्भेण कियता बाहल्येन प्रज्ञप्तम्, षट्पश्चाशत् खलु भागं विस्तीर्ण चन्द्रमण्डलं भवति, अष्टाविंशतिभागं बाहल्यं तस्य बोद्धव्यम् १ । अष्टचत्वारिंशद्भागान् विस्तीर्ण सूर्यमण्डलं भवति, चतुविशति खलु भागे बाहल्यं तस्य बोद्धव्यम् ॥२॥ द्वौ क्रोशौ च ग्रहाणां नक्षत्राणां तु भवति तस्याद्धेम् ताराणां तस्याद्ध चैव बाहल्यम् ॥ सू० २८॥ टीका-'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशते रष्टाविंशतिसंख्यकानां नक्षत्राणां मध्ये 'कयरे णक्खत्ते' कतरद् नक्षत्रम् 'सबभंतरिल्लं चार चरई' सर्वेभ्यो मंडलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरस्तं चारं चरति, तथा-'कयरे णक्खत्ते सव्वबाहिरं चारं चरई' कतरत् नक्षत्रं सर्वबाह्य सर्वतो नक्षत्रमण्डलाब्दहि श्वारं चरति तथा-'कयरे णक्खत्ते सव्वहिद्विल्लं चारं चरई' कतरद् नक्षत्रम् सर्वाधिस्तनं सर्वेभ्योऽधस्तनं चारं चरति, तथा 'कयरे णक्खत्ते सव्वउवरिल्लं चारं चरइ' कतरद् नक्षत्रं सर्वोपरितनं चारं चरतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अभिई णक्खत्ते सञ्चभंतरं चारं चरइ' अष्टाविंशति नक्षत्राणां मध्येऽ भिजिन्नक्षत्रं सर्वाभ्यन्तर चारं चरति यद्यपि सर्वाभ्यन्तरमण्डलचारीणि अभिजिदादि 'जंबुद्दीवे णं भंते ! दीवे अट्ठावीसाए णक्खत्ताणं' इत्यादि टीकार्थ-गौतमस्वामीने इस सूत्रद्वारा ऐसा पूछा है-जंबुद्दीवेणं भंते ! दीवे' हे भदन्त ! इस जंबूद्वीप नामके द्वीप में 'अट्ठावीसाए णक्खत्ताणं' २८ नक्षत्रों में से 'कयरे णक्खत्ते' कोन नक्षत्र 'सव्वन्भंतरिल्लं चारं चरइ' सर्वाभ्यन्तर अर्थात् सर्व नक्षत्र मंडल के भीतर होकर गति करता है ? 'कयरे णक्खत्ते सन्धबाहिरं चारं चरई' कौन नक्षत्र सर्व बाह्य अर्थात् सर्व नक्षत्र मंडल से बाहर होकर गति करता है ? 'कयरे णक्खत्ते सव्वहिडिल्लं चारं चरई' कौन नक्षत्र सव नक्षत्र मंडल से नीचे होकर गति करता है-तथा-'कयरे णक्खत्ते सच उवरिल्लं चारं चरई' कौन नक्षत्र सब नक्षत्र मंडले से ऊपर होकर गति करता है ? इस तरह 'जंबुद्दीवेणं भंते ! दीवे अट्ठावीसाए णक्खत्ता' टी -गौतभस्वामी या सूत्र वा। सेभ ५७युछे-'जंबुहोवेणं भते ! दीवे' महत मापूदीय नामना दीपभो 'अदावीसाए णक्खत्ताणं' २८ नक्षत्रोमांधी 'कयरे णखत्ते' ४या नक्षत्र 'सव्वभंतरिल्लं चारं चरइ'साक्ष्यन्त२ मर्थात् सवनक्षत्र भनी २०७२ गति ४२ छे. 'कयरे णक्खत्ते' 'सव्वबाहिर चारं चरइ' च्या नक्षत्र समाह्य अर्थात सनक्षत्र मंथी महा२ २ही गति ४२ छ ? 'कयरे णक्खत्ते सव्वहिदिल्लं चार चरई' यां नक्षत्र सर्वनक्षत्र भजनी नीये २४ गत ४२ छ? तथा-'कयरे णक्खत्त सव्वउवरिल्लं चार કયા નક્ષત્ર બધાં નક્ષત્ર મંડળની ઉપર થઈને ગતિ કરે છે? આ જાતના આ પ્રશ્નોના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy