SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्रज्ञप्तिसूत्रे मङ्गलमहाग्रहाणां पटलं भवेत् भौमादपि उपरि त्रीणि योजनानि मन्दसंज्ञिनां शनैश्वराणां महाग्रहाणां पटलं भवेत् एवं प्रकारेण ग्रहाणां नक्षत्राणां चावस्थानं ज्ञातव्यमिति ॥ सू० २७ ॥ पञ्चमद्वारम् समाप्तम् ॥ सम्प्रति पष्ठं द्वारं पृच्छन्नाह - 'जंबुद्दीवेणं' इत्यादि, मूलम् - जंबुद्दीवे णं भंते! दीवे अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सव्वन्तरिल्लं चारं चरइ, कयरे णक्खत्ते सन्ववाहिरं चारं चरइ, कयरे णक्खते सव्वहिट्टिल्लं चारं चरइ, कयरे णक्खत्ते सव्वउवरिल्लं चारं चरs ? गोयमा ! अभिई णक्खते सव्वभंतरं चारं चरइ, मूलो सव्व बाहिरं चारं चरइ, भरणी सव हिद्विल्लं साई सम्वुवरिल्लं चारं चरइ । चंदविमाणे णं भंते ! किं संटिए पन्नत्ते १ गोयमा ! अद्धकविसंठाण संठिए सव्वालियामए अब्भुग्गयमुसिए एवं सव्वाईं णेयब्वाई | चंदविमाणं भंते! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! छप्पणं खलु भाए विच्छिण्णं चंदमंडलं होइ । अट्टावीसं भाए बाहल्लं तस्स बोद्धव्वं ||१|| अडयालीसं भाए विच्छिणं सूरमंडलं होइ चडवीसं खलु भाए बाहलं तस्स बोद्धव्वं |२| दो कोसे य गहाणं णक्खत्ताणं तु हवइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाल्लं | ३ |ति ॥ सू० २८ ॥ छाया - जम्बूद्वीपे खलु भदन्त ! द्वीपे अष्टाविंशते नक्षत्राणां कतरद् नक्षत्रं सर्वाभ्यन्तरं चारं चरति कतरद् नक्षत्रं सर्वबाह्य चारं चरति कतरद् नक्षत्रं सर्वाधस्तनं चारं चरति कतरद् नक्षत्र सर्वोपरितनं चारं चरति ? गौतम ! अभिनिम्नक्षत्र सर्वाभ्यन्तरं चारं चरति, मूल: सर्वबाह्य चारं चरति, भरणी सर्वाधस्तनं स्वाती सर्वोपरितनं चारं चरति । चन्द्रविमानं खलु ३ तीन योजन जाने पर गुरुग्रहों का पटल स्थित है गुरुग्रह पटल से आगे ऊपर ३ तीन योजन जाने पर मंगलग्रहों को पटल स्थित है । मंगल ग्रह पटल से आगे ऊपर ३ तीन योजन जाने पर शनैश्वर महाग्रहों का पटल स्थित है । इस प्रकार से ग्रहों और नक्षत्रों का अवस्थान जानना चाहिये ॥२७॥ આગળ ઉપર ૩ ચેાજન જઇએ ત્યાં મંગળગ્રહનુ પટલ સ્થિત છે. મ ગલગ્રહ પટલથી આગળ ઉપર ૩ ચૈાજન પર શનૈશ્વર મહાગ્રહેાનું પટલ સ્થિત છે. આવી રીતે ગ્રહે તથા નક્ષત્રોનુ અવસ્યાન જાવુ જોઇએ ર૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy