SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ VW जम्बूद्वीपप्राप्ति भीत्या योजनैश्चारं चरतीति, एवमग्रेऽपि, 'सरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चर' सूर्यविमानाद् योजनशतेऽतिक्रान्ते सति उपरितनं तारारूपं तारापटकं चारं चरति । 'चंदविमाणाओ वीसाए जोयणेहि उवरिल्लेणं तारारूवे चारं चरई' चन्द्रविमानाद् विंशत्या योजनैरुपरितनं तारारूपं तारापटलं चारं चरति । सूत्रस्य सूचकत्वा दनुक्तमपि ग्रहाणां नक्षआणां च क्षेत्रविभागमन्यत्र वर्णितं शिष्यज्ञानाग अत्र लिख्यते शतानि सप्तगत्वोवं योजनानां भूपस्तलात् । नवति च स्थिता स्ताराः सर्वाधस्तानभस्तले ॥१॥ तारकापटलाद् गत्वा योजनानि दशोपरि। सूराणां पटलं तस्माद् अशीति शीतरोचिषाम् ॥२॥ जोयणेहिं चार चरह' इसी प्रकार से आलापक्रम आगे भी समझना चाहिये 'सूरविमाणाओ जोयणसए उवरिल्ले तारास्वे चारं चरई' सूर्यविमान से तारारूप ज्योतिश्चक्र १०० योजन की दूरी पर ऊपर में है और वह उससे इतने योजन दूर रहकर अपनी गतिक्रिया करता है। 'चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरई' यह तारारूप ज्योतिश्चक्र चन्द्रविमान से २० योजन दर ऊपर में है और वहीं से वह अपनी गतिक्रिया में रत होता है। सूत्र जो होता है वह केवल विषय का सूचक ही होता है इसलिये यहां पर अनुक्त भी ग्रहों का एवं नक्षत्रों का क्षेत्र विभाग जो कि अन्यत्र वर्णित किया गया हुआ है शिष्य ज्ञान के निमित्त प्रकाशित किया जा रहो है शतानि सप्त गत्वोच योजनानां भुवस्तलात् । नवतिंच स्थितास्ताराः सर्वास्तानभस्तले ॥१॥ तारका पटलाद् गत्वा योजनानि दशोपरि । सूरणां पटलं तस्मात् अशीति शीतरोचिषाम् ॥२॥ जोयणेहिं चारं चरइ' IN EN1 Pा५४ मा भाट ५५ सम सेवा. 'सूरविमाणाओ जोयणसए उवरिल्ले तारारूपे चारं चरइ' सूर्यविमानथी ता२।३५ यातिश्व १०० योजना જેટલે દૂર ઉપરના ભાગમાં છે અને તે તેનાથી આટલા જન દૂર રહીને પિતાની आतिया ४२ छ. 'चंदविमाणाओ वीसाए जोयणेहि उवरिल्लेणं तारारूवे चारं चरई' मा તારારૂપ તિશ્ચક ચન્દ્રવિમાનથી ૨૦ એજન દૂર ઉપર છે અને ત્યાંથી તે પિતાની ગતિક્રિયામાં રત થાય છે. સૂત્ર જે હેાય છે તે કેવળ વિષયનું સૂચક જ હોય છે. આ માટે અહીં અનુક્ત પણ ગ્રહના અને નક્ષત્રના ક્ષેત્રવિભાગ કે જે અન્યત્ર વર્ણિત કરવામાં આવેલ છે શિષ્યજ્ઞાનના નિમિત્ત પ્રકાશિત કરવામાં આવે છે. शतानि सप्त गत्वोज़ योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः सर्वाधस्तान्नभस्तले ॥ तारका पटलाद् गत्वा योजनानि दशोपरि । सूराणां पटलं तस्मात् अशीतिं शीतरोचिषाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy