________________
प्रकाशिका टीका-सप्तमवक्षस्कारासू. २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० १५५ भाव्यात् एकादशाधिकै रेकादशमि यो मनशतैः 'अबाहाए जोइसे पनत्ते' अबाधया ज्योतिष स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं कथितम् प्रकरणात् स्थिरं ज्योतिश्चक्रमेवेति ज्ञातव्यम् चरज्योति. चक्रस्य तत्राभावादिति चतुर्थद्वारम् ४ ॥ ___ अथ पञ्चमद्वारं पृच्छति-धरणितलाओणं भंते' इत्यादि, 'धरणितलाओ पं भंते धरणितलात् खलु भदन्त ! अत्र प्रश्नैकदेश एव कथितः किन्तु एकदेशेन परिपूर्ण प्रश्नसूत्रं ज्ञातव्यम्, तच्चैवम्-'धरणितलाओ गं भंते ! उद्धं ऊपहत्ता केवइयाए अबाहाए हिडिल्ले जोइसे चारं चरइ ? गोयमा !' वस्त्वेकदेशस्य संपूर्ण वस्तुस्मारकत्वनियमात्, ततश्चायमर्थः-धरणितलात् समयप्रसिद्धात् समतलभूभागात् ऊर्ध्वमुत्पत्य कियत्यया अबाधया अधस्तनं ज्योतिष तारापटलं चारं चरति गतिं करोति इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत्तहिं णउएहिं जोयणसएहिं' सप्तभिनवतैः नवत्यधिकैः सप्तभियोजनशते रित्येवं रूपया 'अबाहया जोइसे चारं चरइत्ति' अबाधया ज्योतिष ज्योतिश्चक्र चार चरति-करोतीति। __ सम्प्रति सूर्यादि विषयमबाधास्वरूपं संक्षिप्प भगवान् स्वयमेव दर्शयति-'एवं सूर हैं-'गोयमा! एक्कारस एक्कारसेहिं जोयणसएहिं अथाहाए जोइसे पन्नत्ते' हे गौतम ! लोक के अन्त से अलोक के पहिले २ ज्योतिश्चक्र ११११ योजन छोडकर स्थिर कहा गया है क्योंकि जगत का स्वभाव ही ऐसा है यहां चर ज्योतिश्चक्र नहीं है।
चतुर्थ द्वार समाप्त
पश्चम द्वारका कथन 'धरणितलाओ णं भंते ! उद्धं उपपइत्ता केवइयाए अयाहाए हिडिल्ले जोइसे चारं चरइ' हे भदन्त ! इस धरणितल से-समयप्रसिद्ध-समतलभू भाग से कितनी ऊपर की दूरी पर अर्थात् कितनी ऊंचाई पर अधस्तन ज्योतिष तारा पटल गतिकरता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! सत्तहिं णउएहिं जोयणसएहिं अबाहाए जोइसं चारं चरइ' हे गौतम ! इस समतल भूमिभाग से ४ छ-'गोयम! ! एक्कारसेहि जोयणसएहिं अबाहाए जोइसे पन्नत्ते' 8 गौतम ! सना અન્તથી અલેકની પહેલાં પહેલા જ્યોતિશ્ચક ૧૧૧૧ યોજન છોડીને સ્થિર કહેવામાં આવ્યું છે કારણ કે જગતને સ્વભાવ જ એવો છે અહીં “ચર” જ્યોતિશ્ચક નથી.
ચતુર્થદ્વાર સમાપ્ત છે
પંચમઢાર કથન'धरणितलाओ णं भंते ! उद्धं उत्पइत्ता केवइयाए अबाहाए हिदिल्ले जोइसे चारं चरई' હે ભદન્ત ! આ ધરણિતળથી સમયપ્રસિદ્ધ-સમતલભૂભાગથી કેટલે દૂર અર્થાત્ કેટલી ઉંચાઈ પર અધતક જ્યોતિષ તારાપટલ ગતિ કરે છે? આના ઉત્તરમાં પ્રભુ કહે છે'गोयमा ! सत्तहि णउएहिं जोयणसएहि अबाहाए जोइसं चारं चरइ' 3 गौतम! मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org