SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ जम्बूद्धीपाशप्तिसूत्रे तस्य खलु मासस्य चरमदिवसे 'लेहटाई तिणि पयाई पोरिसी भवई' रेखास्यानि रेखा पादपर्यन्तवर्तिनी सीमा तत्स्थानि त्रीणि त्रीणि पदानि पौरुषी भवति, परिपूर्णानि त्रीणि पदानि पौरुषी भवतीत्यर्थः। सम्प्रति-चतुर्थ प्रष्टुमाह-वासाणं' इत्यादि, 'वासाणं भंते !' वर्षाणां भदन्त ! वर्षाकालस्येत्यर्थः 'चउत्थं मासं कइ णखत्ता णति चतुर्थ कात्तिकलक्षणं मासं कति-कियत्सं. ख्यकानि नक्षत्राणि नयन्ति-परिसमापयन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिण्णि' त्रीणि नक्षत्राणि वर्षाकालस्य चतुर्थ कार्तिकमासं परिसमापयन्तीति तानि कानि तत्राह-'अस्सिणी' इत्यादि, 'अस्सिणी भरणी कत्तिया' अश्विनी भरणी कृत्तिका, तदेतानि त्रीणि नक्षत्राणि मिलिखा कार्तिकमासं परिसमापयन्तीति । तत्र 'अस्सिणी चउद्दस भरणी पंवदस कत्तिया एगं' अश्विनी नक्षत्र कार्तिकमासस्य चतुर्दशरात्रिदिवं नयति, भरणी नक्षत्रं कार्तिकमासस्य पञ्चदश रात्रिदिवं परिसमापयन्ति कृत्तिका नक्षत्रं कार्तिकमासस्यैकमहोरात्रं नयति, तदेतानि त्रीणि नक्षत्राणि सङ्कलनया कार्तिकमासं परिसमापयन्तीति 'तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सरिए अणुपरियट्टई' दिन में तीन पदों वाली परिपूर्ण तीन पद प्रमाण-पौरुषी होती है। 'वासाणं भते! चउत्थं मासं कह णक्खत्ता नंति' हे भदन्त! वर्षाकाल के कार्तिक मास को जो कि चतुर्थमास है कितने नक्षत्र परिसामाप्त करते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! तिण्णि' हे गौतम ! तीन नक्षत्र कार्तिकमास को समाप्त करते हैं 'तं जहा' वे नक्षत्र ये हैं-'अस्सिणी, भरणी, कत्तिया' अश्विनी, भरणी, और कृत्तिका इनमें अश्विनी नक्षत्र कार्तिकमास के १४ दिन रातों को समाप्त करते हैं भरणी नक्षत्र १५ दिन रातों को और कृत्तिका नक्षत्र केवल एक दिन रात को समाप्त करता है। यही बात 'अस्सिणी चउद्दस, भरणी पंचद्स, कत्तिया एगं' इस सूत्र द्वारा प्रकट की गई है। 'तसि च णं मासंसि सोलसंगुलपोरसीए छायाए सूरिए अणुपरियइ' उस कार्तिक मास में માસના અંતિમ દિવસે ત્રણ ત્રણ પદ્યવાળી પરિપૂર્ણ ત્રણ પદ પ્રમાણ પૌરૂષ હોય છે. 'वासाणं भंते ! चउत्थं मासं कइ णक्खत्ता गति' 8 महन्त ! वर्षाणन। ति भास કે જે ચતુર્થમાસ છે તેને કેટલાં નક્ષત્ર પરિસમાપ્ત કરે છે? આના જવાબમાં પ્રભુ કહે छे-'गोयमा ! तिण्णि' 3 गौतम !त्र नक्षत्र ति भासने समास ४२ छ 'तं जहा' ॥ नक्षत्र ॥ प्रभाये छ-'अस्सिणी भरणी, कत्तिया' अश्विनी, भरणी भने ति सभा અશ્વિની નક્ષત્ર કાર્તિકમાસના ૧૪ દિવસ-રાત્રિને સમાપ્ત કરે છે. ભરણી નક્ષત્ર ૧૫ દિવસ-રાતને જ્યારે કૃત્તિકા નક્ષત્ર માત્ર એક દિવસ-રાત્રિને સમાપ્ત કરે છે. આજ હકીક્ત 'अस्सिणी चउद्दस भरणी पंचदस कत्तिया एगं' मे सूत्र दा॥ ४८ ४२वामां आवा) 'तंसि चणं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अगुपरियट्टई' ते तिमासमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy