SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२२ नक्षत्राणि नयन्ति-परिसमापयन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिणि णक्खत्ता णेति' त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमासं नयन्ति परिसमा. पयन्ति, तानि कानि त्रीणि नक्षत्राणि तत्राह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'उत्तरभदवया रेवई अस्सिणी', उत्तरभाद्रपदा रेवती अश्विनी, एतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमाश्विनमासं परिसमापयन्तीति, तत्र कानि-कियन्ति दिनानि क्षपयन्तीति जिज्ञासायो तदर्शयितुमाह-'उत्तरभद्दवया' इत्यादि, 'उत्तरभदवया चउद्दसराईदिए णेइ' उत्तरभद्रपदा नक्षत्र माश्विनमासस्य चतुर्दश रात्रिदिवं नयति-परिसमापयति-'रेवई पण्णरस' रेवती नक्षत्रमाश्विन मासस्य पञ्चदश रात्रिंदिवं नयति, परिसमापयति 'अस्तिणी एगं' अश्विनी नक्षत्रमाश्विन मासस्य एक दिनं परिसमापयति तदेवं तदेतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयं मासं परिसमापयन्तीत्यर्थः 'तंसि च णं मासंसि' तस्त्रिश्च खलु मासे 'दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ' द्वादशाङ्गुलपौरुष्या द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते- अनुपरावर्तते-एतदेवाह-'तस्स' इत्यादि, 'तस्स ण मासस्स चरिमे दिवसे' प्रभु कहते हैं-'गोयमा ! तिणि णक्खत्ता ऐति' हे गौतम! तीन नक्षत्र परिसमाप्त करते हैं, तं जहा' उन नक्षत्रों के नाम इस प्रकार से हैं-'उत्तरभद्दवया रेवई अस्सिणी' उत्तर भाद्रपदा, रेवती और अश्विनी । इन नक्षत्रों में कौन २ नक्षत्र कितने २ अहोरातों को समाप्त करते हैं इस जिज्ञासा को समाप्त करने के निमित्त सूत्रकार कहते हैं-'उत्तरभद्दवया, चउद्दसराइदिए णेइ' उत्तरभाद्रपदा नक्षत्र आश्विनमास के १४ अहोरातों को समाप्त करते हैं 'रेवई पण्णरस' रेवती नक्षत्र १५ अहोरातों को समाप्त करते है 'अस्सिणी एग' अश्विनी नक्षत्र आश्विनमास के १ दिन रात को समाप्त करता है। तंसि च णं मासंसि दुबालसंगुलपोरिसीए छायाए सूरिए अणुपरियदृइ' इस आश्विन महीने में द्वादश अंगुल अधिक पौरुषी छाया से युक्त हुआ सूर्य परिभ्रमण करता है। इसतरह 'तस्स णं मासस्स चरिमे दिवसे लेहडाई तिणि पयाई पोरिसी भवइ' इस आश्विनमास के अन्तिम तिण्णि णक्खत्ता गति' गौतम ! १ नक्षत्र परिसमास ४२ छ. 'तं जहा'त नक्षत्राना नाम ॥ प्रभारी छ-'उत्तरभदवया रेवई अस्सिणी' उत्तमा५। रेवती भने अश्विनी આ નક્ષત્રમાં કયા કયા નક્ષત્ર કેટકેટલી અહેરાત્રિને સમાપ્ત કરે છે એ જિજ્ઞાસાને सतिषानिमित्त सूत्र२ ४३ छ–'उत्तरभद्दवया चउद्दसराइंदिए णेई' उत्तराभाद्रा नक्षत्र मासे भासनी १४ अडा।विमान समास ४रे छ. 'रेवई पण्णरस' रेवती नक्षत्र १५ अडीत्रियाने सभात छे. 'अस्सिणी एगे' मश्विन नक्षत्र अश्विन मासना १ हिवस रात। समास ४२ छे. 'तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिघट्टई' मा અશ્વિનમાસમાં બાર આંગળ અધિક પૌરૂષીરૂપ છાયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે 2. भारीते 'तरस मासस्स चरिमे दिरसे लेखाई तिणि पयाई पोरिसी भवइ' २॥ भश्विन Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy