________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिवारनिरूपणम् ४०९ खलु अमावास्यां त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा शतभिषक् पूर्वभाद्रपदा उत्तरभाद्रपदा, एतत् व्यवहारमयतः कथितम्, निश्चपनयतः पुनस्त्रीणि तद्यथा-धनिष्ठा शतभिषक् पूर्वभाद्रपदा च आतां पञ्चानामपि भावास्यानां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'चेतिषणं दो रे ई अस्तिगीय चैत्रीं खलु द्वे रेवती अश्विनी च, हे भदन्त ! चैत्रीममावास्यां कतिनक्षत्राणि मञ्जन्ति ? भगाना-दे गौतम ! द्वे नक्षत्रे युङ्क्तस्तद्यथा-रेवती अश्विनी च, एतच, व्यवहारमलेन कथितम्, निश्चयतस्तु त्रीणि नक्षत्राणि युञ्जन्ति, तयथा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती च, आसां पश्चानामपि युगभाविनीनां कथितनक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'शाहिण दो भरणी कत्तिया य' वैशाखी खलु पूर्णिमा द्वे नक्षत्रे युङ्क्तः बद्यथा-भरणी कृत्तिकाच, अन्यत्सर्व पूर्ववदेव ज्ञातव्यम् 'जेट्टाम्लिं णं दो रोहिणी मग्गप्तिरं नक्षत्र, पूर्वभाइपदा नक्षत्र और उत्तर भाद्रपदा नक्षत्र ये तीन नक्षत्र परिसमाप्त करते हैं ऐसा यह कथन भी व्यवहार.नय के अनुसार किया गया जानना चाहिये निश्चय नय के अनुसार तो धनिष्ठा, शतभिषक और पूर्वभाद्रपदा इन तीन नक्षत्रों में से कोई एक नक्षत्र इन पांच युगभाविनी अमावास्याओं को यथा योग्य रूप से परिसमाप्त करते हैं ! 'चेत्ति दो रेवई अस्सिणीय ! चैत्री अमावास्या को रेवती और अश्विनी ये दो नक्षत्र परिसमाप्त करते हैं। यह कथन भी व्यवहार से ही किया गया जानना चाहिये क्यों कि निश्चयनय के कथनानुसार तो चैत्री ५ पांच युगभाविनी अमावास्याओं की परिसमाप्ति पूर्वभाद्रपदा, उत्तरभाद्रपदा, और रेवती इन तीन नक्षत्रों में से यथायोग्यरूप से किसी एक नक्षत्र के द्वारा होती हई कहो है 'वेसाहिण्णं दो भरणी कत्तिया य वैशाखी जो ५ युगभाविनी अमावास्याएं हैं उनकी परिसमाप्ति भरणी और कृत्तिका इन दो नक्षत्रों में से एक नक्षत्र द्वारा होती है। बाकी का और सब कथन पूर्व के जैसा पुबभद्दलया, उत्तरमवया) शनी अमावास्याने शतमिष नक्षत्र, पूर्व माद्रह नक्षत्र અને ઉત્તરભાદ્રદા નક્ષત્ર એ ત્રણ નક્ષત્ર પરિણમાપ્ત કરે છે એવું આ કથન વ્યવહારનય અનુસાર કરવામાં આવેલું જાણવું નિશ્ચયનય અનુસાર તે ધનિષ્ઠા, શતભિષફ અને પૂર્વભાદ્ર પદા એ ત્રણ નક્ષત્રોમાંથી કેઈ એક નક્ષત્ર આ પાંચ યુગભાવિની અમાવસ્યાઓને ગ્ય ३५थी परिसमास ४२ छ (चेत्तिण्णं दो रेवई अस्सिणी य) येत्री अमावास्याने २१ती मन અશ્વિની એ બે નક્ષત્ર પરિસમાપ્ત કરે છે. આ કથન પણ વ્યવહારની અપેક્ષાએ જ કરવામાં આવ્યાનું જાણવું. કારણ કે નિશ્ચયનયના કથનાનુસાર ચૈત્રી પાંચ યુગભાવિની અમાવાસ્યાઓની પરિસરમાપ્તિ પૂર્વભાદ્રપદા ઉતરભાદ્રપદા અને રેવતી એ ત્રણ નક્ષત્રોમાંથી यथायोग्य ३५थी । नक्षत्र १२॥ यवानु ४३वामी याव्यु छ (वेसाहिण्ण दो भरणी कत्तिया य) शापी रे पांय युगमाविनी अमावस्या छ तेभनी परिसमाति भरी भने કૃતિકાએ બે નક્ષત્રમાંથી કોઈ એક નક્ષત્ર દ્વારા થાય છે. અન્ય સઘળું કથન પૂર્વોક્ત
ज०५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org