________________
૨૦૨
अम्बूजीपति
अथामावास्या प्रकरणमाह- 'साविट्ठि णं भंते ! अमावास' श्राविष्ठी श्रावणमास भाविनीं खल्लु भदन्त ! अमावास्याम्, चन्द्रसूर्यद्वयाधिकरणकालविशेषरूपाम् ' कणक्खता जोएंति' कति - कियत्संख्यकानि नक्षत्राणि युञ्जन्ति यथा योगं चन्द्रेण सह संयुज्य श्रवणमास भावि नीममावास्यां परिसमापयन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'दो णक्खत्ता जोएंति' द्वे नक्षत्रेयुक्तः, तत्र के ते द्वे नक्षत्रे ये श्राविष्ठीममावास्यां परिसमापयतस्तत्राह - 'तं जहा ' इत्यादि, 'तं जहा' तद्यथा 'अस्सेसा य महा य' अश्लेषा च, मघा च, अत्र खलु व्यवहार निश्चयमतेन यस्मिन् नक्षत्रे पूर्णिमा भवति तस्मादारभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति यस्मिन् च नक्षत्रे अमावास्या भवति तत आरभ्य परतः पञ्चदशे चतुर्दशे वा नक्षत्रे पुनः पौर्णमासी भवति, तत्र श्रावणमास भाविनी पौर्णमासी
"
अमावास्या प्रकरण
'साविट्ठी णं भंते ! अमावासं कह णक्खत्ता जोएंति' गौतमस्वामीने प्रभु से ऐसा पूछा है - हे भदन्त ! जो श्राविष्ठी अमावास्या है उसे कितने नक्षत्र व्याप्त करते हैं ? अर्थात् - चन्द्र सूर्य द्वय की अधिकरण कालविशेष रूप अमावास्या को जो कि श्रावण मास संबंधिनी हैं कितने नक्षत्र यथायोग्य रूप से चन्द्र के साथ युक्त होकर समाप्त करते हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! दो
क्खत्ता जोएंति' हे गौतम! श्राविष्ठी अमावास्या को दो नक्षत्र परिसमाप्त करते हैं 'तं जहा ' वे दो नक्षत्र ये हैं 'अस्सेसा य महा य' एक अश्लेषा नक्षत्र और दूसरा मघा नक्षत्र यहां व्यवहार और निश्चय नयं के मतानुसार जिस नक्षत्र में पूर्णिमा होती है उस नक्षत्र से लेकर अर्वाकूतन पन्द्रहवें या चौदहवें नक्षत्र में अमावास्या होती है और जिस नक्षत्र में अमावास्या होती हैं उस नक्षत्र से लेकर आगे के पन्द्रहवें या चौदहवें नक्षत्र में पुनः पोर्णमासी होती है वहां श्रावणमास - અમાવાસ્યા પ્રકરણ
(साविट्टीणं भंते! अमावास कइ णक्खत्ता जोति) गौतमस्वामी
प्रभुने या प्रमाणे પૂછ્યુ છે—હે ભદન્ત। જે શ્રાવિષ્ટી અમાવાસ્યા છે–તેને કેટલાં નક્ષત્ર વ્યાપ્ત કરે છે? અર્થાત ચન્દ્ર સૂર્ય દ્વયની અધિકરણ કાલ વિશેષરૂપ અમાવાસ્યાને કે જે શ્રાવણ માસ સબંધિની છે કેટલાં નક્ષત્ર યથા મેગ્ય રૂપથી ચન્દ્રની સાથે યુક્ત થઇને સમાપ્ત કરે છે? खाना नवाणभां अलु उडे छे (गोयमा ! दो णक्खत्ता जोएंति) ३ गौतम ! श्रविष्ठी अমबास्याने मे नक्षत्र परिसमाप्त हरे छे (तं जहा ) मा मे नक्षत्र या छे. (अस्सेसा य महा यह अश्लेषा नक्षत्रने मोनुं भधा नक्षत्र सही व्यवहार भने निश्चय नयना મતાનુસાર જે નક્ષત્રમાં પુનમ હોય છે, તે નક્ષત્રથી લઈને અર્ધાન્તન પરમા અથવા ચૌદમા નક્ષત્રમાં અમાવસ્યા થાય છે અને જે નક્ષત્રમાં અમાવાસ્યા થાય છે તે નક્ષત્રથી લઇને પછીના પદરમા અથવા ચૌદમાં નક્ષત્રમાં પુનઃ પૌ માસી થાય છે. ત્યાં શ્રાવણમાસ ભાવિની પૌણુ માસી શ્રવણ નક્ષત્રમાં તેમજ ધનિષ્ઠા નક્ષત્રમાં થાય છે એમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org