________________
प्रकाशिका टीका-सप्तमयमस्कारा स. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३९१ माह-पोडवई ण भंते !, इत्यादि, 'पोहबई णं भंते पुणिम' प्रौष्ठपदी भाद्रपदसंबन्धिनी खलु भदन्त ! पौर्णमासी पूर्णिमातिथिम् 'कइणक्खत्ता जोगं जोएंति' कतिकियत्संख्यकानि नक्षप्राणि योग सम्बन्धं योजयन्ति-कुर्वन्तीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिमि णक्खत्ता जोअंजोएंति' त्रीणि नक्षत्राणि योगं योजयन्ति-कुर्वन्ति, कानि तानि त्रीणि नक्षत्राणि योगं कुर्वन्ति तत्राह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'सयभिसया पुषभदवया उत्तरभदवया शतभिषक् पूर्वेभद्रपदा उत्तर भद्रपदा च, एतानि त्रीणि च नक्षत्राणि योगं कुर्वन्तीति आसां पश्चानामपि युगभाविनीना मेतेषु नक्षत्रेषु मध्यात् एकतमेन परिसमा. पनात् 'अस्सोइण्णं भंते' इत्यादि, 'अस्सोइण्णं भंते ! पुण्णिमं' आश्वयुजी खल भदन्त ! पोर्णमासीं 'कइणक्खत्ता जोगंजोएंति' कति-कियत्संख्यकानि नक्षत्राणि योग संबन्धं योजय. न्ति कुर्वन्तीति पूर्वपक्षः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दो जोएंति' द्वे नक्षत्रे आश्वयुजों पूर्णिमां योजयतः परिसमापयतः, के ते द्वे नक्षत्रे तत्राह-'तं जहा'
धाविष्ठी पूर्णिमा का नक्षत्र के साथ योग प्रकट करके अब प्रौष्ठपदी पूर्णिमा का नक्षत्र योग दिखाने के लिये सूत्रकार सूत्र कहते हैं-इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'पोडवईणं भंते! पुषिणमं' हे भदन्त! प्रौष्ठपदी पूर्णिमा तिथि के साथ 'कइ णक्खत्ता जोगं जोएंति' कितने नक्षत्र सम्बन्ध करते हैं ? उत्तर में प्रभुने ऐसा कहा है -'गोयमा ! तिमि णक्खत्ता जो जोएंति' हे गौतम ! तीन नक्षत्र योग करते हैं 'तं जहा' उनके नाम ये हैं-'सयभिसया पुत्वभवया उत्तरभद्दवया' शतभिषक, पूर्वभाद्रपदा और उत्तरभाद्रपदा, क्योंकि इन पांचों भी युगभाविनी पूर्णिमाओं की इन तीन नक्षत्रों में से किसी एक नक्षत्र के साथ समाप्ति होती है 'अस्सोइण्णं भंते ! पुष्णिमं' हे भदन्त ! आश्वयुजी पूर्णिमा के साथ 'कइ णक्खत्ता जोगं जोएंति' कितने नक्षत्र योग करते हैं ? उत्तर में प्रभु कहते हैं'दो जोएंति' हे गौतम ! दो नक्षत्र सम्बन्ध करते हैं 'तं जहा' वे दो नक्षत्र ये हैं
શ્રાવણી પૂર્ણિમાને નક્ષત્ર સાથેને એગ પ્રકટ કરીને હવે પ્રૌષ્ઠપદી પૂર્ણિમાને નક્ષત્રગ બતાવવાના આશયથી સૂત્રકાર સૂત્ર કહે છે–આમાં ગૌતમસ્વામીએ પ્રભુને આ प्रमाणे पूछ्युठे-पोवई गं भंते ! पुण्णिमं' 3 महन्त ! प्रो०४५ही पूणिमा तिथिनी साथ 'वइ णक्खत्ता जोगं जोएंति' 2 नक्षत्र सम्बन्ध ४२ छ ? उत्तरमा प्रभुणे : छ'गोयमा! तिन्नि णक्खत्ता जोगं जोएंति' गौतम ! १ नक्षत्र ये॥ ४२ छ 'तं जहा' तमना नाम मा प्रमाणे छ-'सयभिसया पुत्रभद्दवया उत्तरभद्दबया' शतभिष५ पूर्वमा मन ઉત્તરભાદ્રપદા, કારણ કે આ પાંચે યુ ભાવિની પૂર્ણિમાઓની પણ આ ત્રણ નક્ષત્રોમાંથી
४ नक्षत्रन साथै समास्ति थाय छे. 'अस्सोइण्णं भंते ! पुणिमं' महन्त ! मावयु पूणिमानी साथे 'कइ णक्खत्ता जोग जोएंति' सा नक्षत्र थे।४२ छ ? उत्तरमा अनुश्री 83 -'दो जोएंति' के गीतम! मे नक्षत्र समन्य छ 'तं जहा' ते मे नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org